Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown
View full book text
________________ सदूता 405 गतः कालो यस्मिन् परापरमपीसङ्गमलते मवान् व्यवस्तस्यौ तमसि रहवाटीविटपिनः // 71 / वयं त्यताः खामिन् ! यदि तप किं दूषणमिदं निसर्गः श्यामानामयमतितरा दुष्परिहरः / জন্ধবাধিনি অৰিঘিনা विसृज्यन्त सद्यः कलितनवपक्षेब लिभुजः / 02 // अयं पूर्वो रङ्गः किल विरचितो यस्य तरसा , रसाटाख्यातव्य परिकलय तबाटकमिदम् / शेषः कथं समुचितः ? नवे त्यथः / यतः बयं पाम्बाः पामवासिन्यः अविदग्धा इति भावः नार्यः, त्व नप कन्याभिः राजकुमारीभिः अर्चितपदः सेवित चरणः बसि / स. कारः मतः, वचिन् कालें भवान् पशु परमपोनां गोपीनां सङ्गमरते सलमाथं व्ययः समुत्सवः सन् ग्टहवाश्यां यो विट पी. वृक्षः तख तमसि अन्धकारे सतिमिरे . तत्तले इति यावतू तस्खों स्थितः // 71 // वमिति / हे स्वामिन् माघ ! यत् यदि वयं त्यकाः त्वयेवि शेष:, रह जमति तव इदम् अस्मत्यागरूपं कायं किं दूषणम् ? न दूषणमित्यर्थः / श्यामानां मतिनात्मकानामिति ध्वनिः सर्व निसर्गः ‘स्वभाव : तितराम् अति श येन दुष्परिहरः अहार्य: बपरित्याज्य इत्यर्थः, तथाहि कुछकण्ठ : कोकितैः श्यामैरिनि भाव: करितमंवपक्षैः पृतनतन पोः सद्भिः चण्डावधिमहनिवासात् शाशशवादिति च ध्वनिः परिचिताः पविभुजः काकाः सद्यः उडयनशक्ति प्राप्तिमात्र मेवेति भावः विसृज्यन्ने परित्यज्यन्ते / 72 // चमिति / . यस्य नाट कस्य अभिनेयस्य वस्तु न: अर्थ पूर्वो र मङ्गलाचरणरूपाङ्गविशेषः / तदुक्त दर्पणे, यत्राच्यवस्तु नः पूर्व राविघ्नोपशान थे / कुथीलयाः प्रकुर्वन्ति पूर्वरतः स उच्यते // इति तरमा
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/58eac977258f44db2665fdc2b04ba36eb9dea2a6bb7aea6d707ab2cb4da9dc7a.jpg)
Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68