Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 34
________________ ' 808 काव्यसंग्रहः। परिष्टेमाइताः परपसदृशी यान्ति विपदं तणावाकान्या रचयति भयं चत्वरचयः / प्रमी व्योमीभूतां व्रजवसतिभुमीपरिसरा वहन्त नस्तापं मुरहर ! विदूरं त्वयि ग ते // 6 .' खया नागन्तव्य कथमिह हरे / गोष्ठमधुना लतात्रेणी वृन्दावनभुवि यनोऽभूहिषमयी। प्रसूनानां गन्धं कथमितरथा वातनिहितं . भजन् सद्यो मूच्छी वहति निवहो गीपसुदृशाम् // 70 // कथं सोऽस्माभिः सह समुचितः सम्प्रति हरे ! वयं ग्राम्या नार्यस्त्वमसि नृपकन्यार्चितपदः / अरिष्ट नति / हे मुरहर ! त्वयि विदूरं गते सति बरिष्टेन सदायन अमरेप चाहताः परपानां गोपानां सदृशः रमण्यः विपद यान्ति पानुवन्ति / चत्वरचयः अङ्गमनिचयः रणावतस सदाख्यस्य अमरस्य थाक्रान्या: परिभवात् भयं रचनति करोति, समी व्योमीभूताः शून्योभूताः ब्रजवसतिभूमिपरिसराः ,न्दावनभप्रदेथाः नः परमाकं तापं वान्चे बनयन्ति दुरवस्थादर्शनेनेति भावः // 6 // वयेति / हे हरे! अधुना स्वया कथमपि रह पृन्दावने गोठं मोचारणस्थानं न वागन्तव्यम् / यतः यस्मात् वृन्दावनभुवि तात्रेयी विषमयी अभूत, इतरमा अन्यथा यदि विषमयी न स्यात्तदेति भावः गोप सुदृशां गोपाङ्गनानां निवः समृतः वातेन वायुना निहितम् छानीतं प्रसूनानां तत्तलताजातानामिति भाव: पुष्याणां गन्ध भजन बाजिबन सद्यः तत् क्षणं मच्छी यहति मानोति।... कथमिति / हेहरे! सम्पति अमाभिः सह सङ्ग ते इति

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68