Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 24
________________ काव्यसंग्रहः / अलिन्दे यस्यास्ते मरकतमयी यष्टिरमला शयालयों रात्री मदकलकलापी कलयति / निरातङ्कस्तस्याः शिखरमधिरुद्ध श्रमनुदं प्रतीक्षेथा भातवरमवसरं यादवपतेः // 40 // निविष्टः पल्यङ्क मृदुलतरतूलीधवलिते . .. . त्रिलोकीलक्ष्मीणां ककुदि दरसाचीकृततनुः / अमन्द पूर्णेन्दुप्रतिममुपधानं प्रमुदितो निधायांग्रे तस्मिन्नुपहितकफोणिहयभरः // 48 // उदञ्चत्कालिन्दीसलिलसुगम्भावुकरुचिः : कपोलान्त प्रेमणिमकरमुद्रामधुरिमा। .. काञ्चनेन लिखितानि उत्कर्षेण सिखिपनि यानि दशमन्वय भांगरतीय न्यति भावः चरितानि है: वसन्तः राजन्तः भित्तीनां प्रान्ताः पर्यन्तदेशाः यस्य तादृशं सुरविजयिनः कृष्ण ख के लिरिलयं क्रीड़ाग्रह भवान ट्रष्टा ट्रच्यति // 46 // , अचिन्द इति / हे भ्रातः ! यस्य के चिनिल यस्य अलिन्द मरकताम यो मरकतरचिता छामला यष्टि: दण्डः यात तिछति, रातो रजन्यां मटकचः मदमत्तः कलापो मयूरः गयाल : निदातरः सन् : या वटि कलयति अधितिष्ठति, त्वं निरातङ्क: निमयः सन् तस्याः यष्ट: श्रमदं श्रमापहं शिखरं टङ्गम् यधिरुह्य यात्रिय यादव पते : कृष्ण व वरम् उत्तनम् अवसरं समयं प्रतीक्षेथाः , प्रती. क्षख पालयत्वथः // 37 // . - नियिष्ट इति / मृदु चतरा अतिमही या तूणी तहत् धलितं तमिन् पल्यले खटायां निविष्ट: स्वित: निलोकोल क्ष्मीणां लिभवनत्रियां ककुदि गोदावामिति यावत् दरम् ईषत् माचीकता वक्र खापिता नः शरीरं येन तथागत: लिभुवनन्त्रीस सुदितोचलं वपु.

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68