Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 28
________________ '. 468 . काव्यसंग्रहः / हिमं वन्दे नीचैरनुचितविधानव्यसनिनां यदेषां प्राणान्त दमनमनुवर्षे प्रणयति // 55 // रुचीनामुल्लासमरकतमयस्थ लकदलीकदम्बाहकारं कवलयति यस्योरुयुगलम् / यदालानस्तम्भद्युतिमवललम्बे बलभृतां मदादुद्दामानां पशपरमपीचित्तकरिणाम् // 56 / सखे ! यस्याभोरीनयनशफरीजीवनविधी निदानं गाम्भीर्यप्रसरकलिता नामिसरसी। यतः कल्पस्यादो सनकजनकोत्पत्तिवड़भीगभीरान्तःकक्षातभुवनमम्भोरुहमभूत् / 57 // नावमा विधरम् अशक्यामति भावः उवामः जलमध्ये वासः स एवं अतं नियमः तख विधिः तं य वो प्राप सल्यामरूप तपवचारेति भावः। यत् हिमम् अनुवर्ष प्रतिव तमस्म अनुचित विधानव्यननि नाम अशक्य व्यापारांनरताना अष्ण पदव्मिलाये य हैमवतनिडाना पति भावः एवं सरोजानां प्राणान्त टमनं शासनं प्रणयांत करोति तत् शिमं नीचः नम्र वा बन्द युस कसम नेनेति प्रशंसामीति बावत् // 55 // रचीनामिति / यस्य कृष्णय करुयुगलं सचीन बावण्यानाम उखासैः विकामः मरकत मयानां स्थल कदवा कदम्बानां पीवरवादीसमहानाम् साकार करनयति पसति ताश कदल्यः यस्खोरयुगसेन गम्यं नायान्तीति भावः / यत् अरु युगलं बलभता बलवता मदाद कृष्णप्रियताजनितादहकारादि यर्थः उद्दामानाम् उगटानां परपरमणीचित्तकरिणां गोपालनामानसहस्तिनाम् वातानसम्भद्य तिं बन्धनस्तम्भकान्तिम कायल नम्ब माप // 5 6 // सक्षे इति / हे सखे ! यस्य गम्भीयं प्रसरेण गोरतात.

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68