Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown
View full book text
________________ 466 . काव्यसंग्रहः / प्रणेष्येते बालव्यजनयुगलान्दोलनविधिम् / . स जानुभ्यामष्टापदभुवमवष्टभ्य भविता गुरो: शियो नूनं पदकमलसंवाहनरतः / 51 // विहङ्गेन्द्रो युग्मीकतकरसरोजो भुवि पुरः लताशको भावी प्रजविनि निदेशेऽपितमनाः / छ दहन्दे यस्य ध्वनति मथरावासिवटवो व्यदस्यन्त सामवरकलि तमन्योन्य कलहम् // 52 // न निर्वत दामोदरपदकनिटाङ्ग लिनखद्य तीनां लावण्य भवति चतुरास्योऽपि चतुरः / त्यर्थः स किन स च कृतवर्मा अपि 'उभयत: उभयोः पार्श्व योरित्यर्थः, स्थिताविति शेष : बाल व्यजनयुगलयो: आन्दोलन विधि सञ्चाबनव्यापार पणेय ते करिष्यने / .स: गुरोः गृहस्पतेः शिवः उड्य इत्यर्थः जानुभ्याम् अष्टा पद स्वण कट्टिमम् अयष्टभ्य अवलम्बा ननं निश्चितं पटकमलयोः सवारने से बने रतः शासनः भविता // 11 // विहङ्गन्ट्र इति / विङ्गानां पक्षिणाम् इन्द्रः गरुड़ इत्यर्थः युग्मोक्ते करसरोजे करकमले येन तथा भूनः बहाअलि रित्यर्थः पुरो भुयि प्रयभनौ ममने इत्यर्थ : हताशङ्कः सतर्कमनाः मन् प्रजविनि प्रशष्टजव शानिनि निदेगे यातायाम् छापितं दत्त मनो रोन तथाभूत: भावी भवितेत्यर्थः / यस्य विहङ्गन्द्रस्य छदइन्हे पक्ष हवे ध्वनि ममनकाले स्वनति मति मथुरावासिनः वटव : बाचारिणः माम्नः वे टस्य वरेण कलितं जनितम् अन्योन्य कलहं कश्चित् वति अयमात्र स्वरः, अपरो यदति नायमत्र वर इत्येवं विवाद व्युदयन्ते त्यजन्ति श्रव पाप निरोधाटिति भावः // 52 // नेति / चतरास्योऽपि चतुर्मुखोऽपि टामोटरस्य कृष्णस्य यत् पदं तस्य या कनिष्ठाङ्गलिः तस्य वे नखाः तेषां द्यु तोनां लावण्य प्रभा.
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/8183d8b21a54545c8a05850933e1592da7e272ac2e5c9ebb6186772f9ab37099.jpg)
Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68