Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 29
________________ खुतिं धत्ते यस विवलिकतिवासातरं सखे ! दाम पीचरपरिषयाभित्रमुदरम् / यशोदा यसान्तः सुरनरभुजा परिहतं. मुखद्वारा वारहबमवलुलोके विभुवनम् // 55. उरो यस स्फारं स्फुरति वनमालावलवितं वितन्वानं तन्वीमनमनसि सद्यो मनसिनम् / मरीचीभिर्यस्मिन् रविनिवहतुल्योऽपि वाते सदा खद्योतामा भुवनमधुरः कौस्तुभमणिः // 5 // शयेन करिता बुता नाभिसरसी नाभिदः पामीरी नोपोना नबनान्य व पफर्थः धुमत्यविशेषाः तासां भोकमविधौ जीवन. विधाने निदानं कारणम्। बस बादौ हिंमार सर नाभिसरखाः सनकजन कय बनाव: उत्पत्तिरेव बड़भी पाधारदार , विशेषः वखासथाभूता ममोरा . दुरधिनमेवः ना पाचा बयानरं तखां कृतं भुवनं 'अमत् बल तापम् सम्बोरगान .. द्यु तिमिति / 2 सखे ! यस विधितिका निविदा . सबंता तबा. माटतरं युकमिति भावः दानवोना रजराजीनां बगोदवा बन्धनार्यमानीतानामिति भावः परिचय पलवारिक बाय अभिधम् उदरं यति कान्नि धत्ते बधानि, बोहा - भरमा यतः सभ्यन्तरे रनरभजः पमानवावगैः परितम् बाकी विभानं सुबहारा मुखेन वारहवम् सामोरेमोक्यात र पति / क्स. कष्णय तत्वोजनामा योग्योपामिक पनि सद्यः दर्शनमालेति भाव: मनसिज का विमान प्रवाह बगलारवा वसवितं विराजिनमिति भावः स्सार विचार :

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68