Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown
View full book text
________________ हंसदृतः। तथापि स्त्रीप्रज्ञासुलभतरलत्वादहमसौ प्रवृत्ता तमूर्तिस्तवरतिमहासाहसरसे / 53 // विराजन्त यस्य व्रजशिशुकुलस्तेयविकलस्वयम्भू चूड़ाप्रैलुंलितशिखगः पादनखराः / क्षणं यानालोक्य प्रकटपरमानन्दविरसः सं देवर्षिर्मुक्तानपि तनुभृतः शोचति भृशम् // 54 // सरोजानां व्यूहः श्रियमभिलषन् यस्य पढ्योययौ रागाड्यानां विधुरमुदवासव्रतविधिम् / विशेषं निर्वनु निश्चयेन कथयित चतुरः जि पुणः शक्त इति यावत् न भवति / तथापि अमो. अहं स्वाणा प्रज्ञा बुद्धिः तस्या: सरभं सरजमित्यर्थः, यत् तरलत्व चांपल्य तस्मात् तस्य टामोदरस्य मत्त': कलेवरय स्तरे या रातः अनुरागः तवां यः महान् साहसरस: साहसित्वगुणः तस्मिन् प्रत्ता उद्यता, वक्षमापि बई चपलत्वात् तद्गुण कीर्तने माहसं कृतवतीति भावः // 53 // विराजन्त इति / यस्य कृष्ण व पादनखराः व्रजशिशुकुलय गोपवाल कटन्दस्य स्ते येन अपहरणेन विकल: अप्रतिम इति यावत यः स्वयम्भ बझा तस्य चूड़ा: ललितं स्पष्टमित्यथः शिखरम अय. भागो येषा तथाभूताः सन्तः विराजन्ने शोभन, स देवर्षि नारतः क्षणम् अल्पकालं यान् पाटनखरान् अालोक्य दृष्ट्वा प्रकटन उत्कटेन अतिथिनेत्यर्थः परमानन्द न विरमः विवशः विजन इति यावत् सन् मुनान् मुल्लिं गतानपि तनुभृतः मायन: मशम् अत्व थं शोचति / एतच्चरणारविन्दर्शनं नुशिमाप अगणवित्या कामयन्चे नाका इति भावः // 54 // . सरोजानामिति / सरोजाना पजानां व्यः सम हः यस कृष्ण पादयोः श्रियं कान्तिम अभिलपनु रागाद्यानां संसारयास
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/cb771a2469db371694dcac49c39092cae3f5e93dbebe486b6def1eb5fc2150e6.jpg)
Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68