Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 23
________________ हसदूतः / घनश्यामा भ्राम्यस्यपरिहरिहर्म्यस्य शिखिभिः कृतस्तोवा मुन्धैरगुरुजनिता धूमलतिका / तदालीकाहीर ! स्फुरति तव चेमानसरुचिर्जितं तर्हि स्वैरं जनसहनिवासप्रियतया // 45 // तती मध्ये कवं प्रतिनवगवाक्षस्तवकितं चलन्म तालम्बस्फुरितममलस्तम्भनिवहम् / भवान् द्रष्टा हेमोल्लिखितदशमस्कन्धचरितैलसद्भित्तिप्रान्तं मुरविजयिनः केलिनिलयम् // 46 // पितं शुकमिथुनं यास्यां पुरि इति इत्यं व कथयति / युग्मम् // 43 | 44 // ___घनश्यामेति / हरेः / ष्णय यत् इम्यं सदनं तस्य उपरि घनप्रयामा मेघ क्त् श्यामवर्षा यात एव मुग्धे : महेः अमेघ मे मानडि रिति भावः शिखिभिः मथुरैः कृतं स्तोत्र स्वरनं यथाः तथोका मयूराणां मेघोदखातीवोल्लासकत्वादिति भावः अारुभिः चन्दन. विशेषैः जनिता धमलनिका धूमराजिः धाजति राजते, धाम्यतीति पाठे पूर्णते इत्यर्थः / हे धीर ! तस्याः धूमलतिकावाः चालोकात् दर्शनात् तप. चेत् यदि मानवस्य चित्तस्य रुचिः छातुरागा मानसे सरमि रुचिः गमनाभिलाष इत्यर्थः स्फुरति प्रमरति, तहि खरं खच्छन्द यथा तथा जनैः सह निवासे अबस्थाने या प्रिया प्रष्टत्तिरिति यावत् तया. जितं प्रबला मा जनसहनिवासप्रियतेत भावः // 45 // ... तत इति / बतः अनन्तरं मध्येकषं कक्षाणां मध्य प्रतिनवः शभिनवैः गवाक्षः वातायनैः सवकितं रञ्जितं चन द्भिः चपलैः वायुसङ्गादिति भावः मुक्तालम्बः मौक्तिकमालाभिः स्फु रितं राजितम् अमला: निर्मला: सम्मानां निवहाः सङ्काः यस्मिन् तथोक्तं हेम्हा

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68