Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 21
________________ सबूतः। अथ कामं कामं क्रमघटनया सङ्कटतरान् निवासान् वृष्णीनामनुसर पुरीमध्यविशिखान् / मुरारातयत्र स्थगितगगनाभिर्विजयते / पताकाभिः सन्तर्पितभुवनमन्तःपुरवरम् // 41 // यदुत्सङ्गे तुङ्ग स्फटिकरचिताः सन्ति परितो मराला माणिक्यप्रकरघटितवोटिचरणाः / मुहबुद्दया हंसाः कलितमधुरस्वाम्बुलभुवः समयादा येषां सपदि परिचयां विदधति / 42 // पसरन् यः प्रेमानन्द प्रकरः प्रेमानन्दसम्हः तख ना तर चम्बिता थाक्रान्ता धीर्यामा वयोका: चामीरोणां गोपीनां समुत्यय मलय शिरस वसा चर्षिता विपदः दुःखानीति भावः वाभिः तथाभताः पौरवनिमाः पुरनार्यः तत्र अक्षयोशक्षुषोः शानन्द पुरा विधति जनयिष्यन्तीत्यर्थः, पुरायोगे भव्ये लट प्रयोग ___अति / अथ बनन्तरं यत्र पुरि क्रमघटनवा क्रमांतसारे पुरीमध्ये विशिखा रथा, रथ्या प्रनोलो विशिखेत्यमरः / सङ्कटारान् निविड़ानित्यर्थः पृष्णीनां यावविशेषाणां निवासान् कामं कामम प्रतीत्य छत्रीय मुरारातः अष्णय चन्नःपुरयरम् अन्त:पुरचे स्थगितम वाच्छारितं गगनं याभिः तथाभूताभिः पताकाभिः वैनव· नीभिः मन्तर्पितं प्रीणितं भुवनं जगत् येन नथाभूतं वत् विनयते मोत्कण वर्तते तत् व्यनुवरेत्यन्वयः // 1 यदिति / ययाः पुरः उत्ना कोड़े मध्ये प्रति मायः वन पृहता स्फटि के न रचिताः निर्मिताः माणिक्यप्रबरेच माधि. क्यनिर शेन घटिताः रचिताः त्रोटयः चञ्चवः चरणात येषां तथोकाः मरामाः हंसाः परितः समन्तात् सन्ति तिष्ठन्ति, कलिता प्राप्ता मधुरा, मधुरा येन तथाभूत स्य कृष्णदर्शनार्थ मथुरामागतले म्यर्थः सम्व

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68