Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown
View full book text
________________ सबूतः। अथ कामं कामं क्रमघटनया सङ्कटतरान् निवासान् वृष्णीनामनुसर पुरीमध्यविशिखान् / मुरारातयत्र स्थगितगगनाभिर्विजयते / पताकाभिः सन्तर्पितभुवनमन्तःपुरवरम् // 41 // यदुत्सङ्गे तुङ्ग स्फटिकरचिताः सन्ति परितो मराला माणिक्यप्रकरघटितवोटिचरणाः / मुहबुद्दया हंसाः कलितमधुरस्वाम्बुलभुवः समयादा येषां सपदि परिचयां विदधति / 42 // पसरन् यः प्रेमानन्द प्रकरः प्रेमानन्दसम्हः तख ना तर चम्बिता थाक्रान्ता धीर्यामा वयोका: चामीरोणां गोपीनां समुत्यय मलय शिरस वसा चर्षिता विपदः दुःखानीति भावः वाभिः तथाभताः पौरवनिमाः पुरनार्यः तत्र अक्षयोशक्षुषोः शानन्द पुरा विधति जनयिष्यन्तीत्यर्थः, पुरायोगे भव्ये लट प्रयोग ___अति / अथ बनन्तरं यत्र पुरि क्रमघटनवा क्रमांतसारे पुरीमध्ये विशिखा रथा, रथ्या प्रनोलो विशिखेत्यमरः / सङ्कटारान् निविड़ानित्यर्थः पृष्णीनां यावविशेषाणां निवासान् कामं कामम प्रतीत्य छत्रीय मुरारातः अष्णय चन्नःपुरयरम् अन्त:पुरचे स्थगितम वाच्छारितं गगनं याभिः तथाभूताभिः पताकाभिः वैनव· नीभिः मन्तर्पितं प्रीणितं भुवनं जगत् येन नथाभूतं वत् विनयते मोत्कण वर्तते तत् व्यनुवरेत्यन्वयः // 1 यदिति / ययाः पुरः उत्ना कोड़े मध्ये प्रति मायः वन पृहता स्फटि के न रचिताः निर्मिताः माणिक्यप्रबरेच माधि. क्यनिर शेन घटिताः रचिताः त्रोटयः चञ्चवः चरणात येषां तथोकाः मरामाः हंसाः परितः समन्तात् सन्ति तिष्ठन्ति, कलिता प्राप्ता मधुरा, मधुरा येन तथाभूत स्य कृष्णदर्शनार्थ मथुरामागतले म्यर्थः सम्व
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/cb31f7dfd17ab9a4d15239596fd99ff35c6cadb4daa8e03048b174987d20cead.jpg)
Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68