Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown
View full book text
________________ 462 काव्यसंग्रहः। चिरामृग्यन्तीनां पशुपरमणीनामपि कुलैरलब्ध कालिन्दीपुलिनविपिने लीनममितः / मदालोकोल्लासिस्मितपरिचितास्यं प्रियसखि ! स्फुरत बीक्षिष्ये पुनरपि किमग्रे मुरभिदम् // 43 / विषादं मा कार्षी? तमवितथव्यानतिरसौ समागन्ता राधे ! तनवशिखण्डस्तव सखा। . इति ब्रूते यस्यां शकमिथुनमिन्द्रानुजकते यदाभीरीतन्दरुपस्तमभूदुइवकरे / 44 / युग्मकम् / जभुवः ब्रह्मणः हंसाः वाहनभूना इति भावः समादाः मर्यादागा लिनः सदाचारविद रवि भावः पतएव सहृद् बुवा बन्ध बोधेन सपदि तत्क्षणम् धागतेति भावः येषां स्खटिकरचित मानां परिचर्य सेवां विदधति कुर्वन्ति // 2 // चिरादिति विषादमिति च / हे प्रिय.सखि! चिरात् 'मग्यन्तीनाम् धन्विन्तीनां पशु परमयीनां गोपाङ्गनानां कुलैः अपि अलबम् बाप्राप्त कालिन्दीपुचिने यमुनासैकते यत् विपिनं वनं तस्मिन् अभितः सर्वतः लीनं निमतस्थितमित्यर्थः पम). यालोकात् दर्शनात् उल्लासि विकसत् यत् सितं मन्दहसितं तेन परिचितं जातम् बाय वदनं यस्य तथा.. भूतम् ज्यने समक्षं सरन्न राजन्न सरभिदं पुनरपि किं वीविष्य द्रच्यामि ? रति प्रश्नः। हे राधे ! विषादं शोक मा कार्षीः न कुर, अषितथा सत्या व्याहृतिः वचनं यस्य तथोक्तः सत्यवादीस्वर्थः पृतनाशिखण्डनतनमयूरपिछधारी यसौ तव सखा दूतं शोनं समागन्ना समागमिष्यति / इन्द्रायुजस्य कणस्य कृते निमित्त तक महानार्थ मिति भावः भाभीरीष्टन्द : गोपनारीसम है: उद्धवस्य असत्सान्त्वनाय झष्णादेशात् धागतस्येति भावः करे हस्ते उपस्तं सम.
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/247ff32a56d82382fec20efb176b7f61e65e084772e5c107df6822dcc3481bc2.jpg)
Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68