Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown
View full book text
________________ हंसदूतः। 458 अयं लोलापाङ्गनपितपुरवीथीपरिसरी नवायोकोत्तंसश्चलति पुरतः कंसविजयी / किमस्मानेतस्मान्मणिभवनपृष्ठाविनुदती त्वमेका स्तब्धानि ! स्थगयसि गवाक्षावलिमपि // 37 // मुहुः शून्यां दृष्टि' वहसि रहसि ध्यायसि सदा शृणोषि प्रत्यक्ष न परिजनविज्ञापनशतम् / अतः शङ्ख पझेरुहमुखि ! ययौ श्यामलरुचिः स यूनामुत्तंसस्तव नयनवीथीपथिकताम् // 38 // व्यसव्यं यासं पटम् एतेन दक्षिणं पदं लाक्षारसरजितमिति व्यज्यते / विधाणा दधाना गच्छतीति शेष:, हे सुग्धे ! मढ़े ! यहं प्रयाता चलिता, विरन निवत व प्रनाधनादिति भावः अधुना वेशः प्रमाधनैः किम् ? न किमपि प्रयोजनमित्यर्थः / हे सखि ! बभन्दात / उच्चात् पुर पुरन्धीणां पुरनारीणां कलकलात् कोलारचात् इन्दाय नख कुसमधन्वा कामः लष्ण इत्यर्थः थलिन्दस्य बभूमिविशेषख अमे पुरतः विजयते सर्वोत्कर्षेण वत्त ते इति श्राश मन्य / 26 // अयमिति / चोलापाजन विलासकटाक्षेण नापित: पाकतः पुरवोथोना नगरपदवीनां परिमरः स्थानं येन तथाभत :, नयम अशोककुसुमम् उत्तमः कर्णभाषणं यस्य तथाविधः, कायं कंस विजयी कृष्ण : पुरत : अपन: चलति गच्छति / हे स्तब्धानि ! निश्चलनेत्र। के बलं रुष्णदर्शनार्थं व्यापारित नयने इति यावत् एका त्वम् एतस्मात् मणि भवन पृष्ठात् रत्नबहोपरिदेशात् अमान् वितुदती ताड़यन्ती ताड़नार्थमिति भाव: गवाक्षावलिं वातायन पब्लिम् अपि कि किमर्थ स्थ गय मि का दृणोघि ? / 37 // ___मुडरिति / हे परसुखि ! कमलवदने ! सुद्धः पुनः पुर : पून्यां च्याहितामिति भावः दृष्टि' वहमि, सदा रहसि विजने
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/85cca329bb2a5747763e4245853ddcbe9eac6a8edf4a2c53f2c230723d57aab0.jpg)
Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68