Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 17
________________ 457 हंसदूतः / पति कान्वा केकावतविरुतिमकादशवनी घनीभूतं चूतैव जमनुवनं हादशमिदम् / पुरी यस्मिन्त्रास्ते यदुकुल वां निर्मलयशोभराणां धाराभिधवलितधरित्रीपरिसरा // 32 // निकेतैराकीर्णा गिरिशगिरिडिम्भप्रतिभटैरवष्टम्भस्तम्भावलिविलसितैः पुष्पितवना / निविष्टा कालिन्दीतटभुवि तवाधास्यति सखे ! समन्तादानन्दं मधुरजनन्दा मधुपुरी / 33 // वृषः शम्भीर्यस्यां दशति नवमेकत्र यवसं विरिओरन्यस्मिन् गिवति कलहंसो विसलताम् / रतीति निकेतरिति च / हे ससे ! पति पत्वं के कामियरमादः कसा विरुतिः शब्दः यया तथोक मयूरसञ्चारवतीमिनि भाव: एकादशवनीम एकादशं वनमित्य थः पुरः अपत: यस्मिन् स्थाने वजम् अनु बजस पसात् चत: रसानः घनीभूतं हादशं वनम् धास्त, इदश्च क्रावा अतीत्य गत ति अध्यायं तव बटुकुलभता यादवानां निर्मलययोभराणां कीत्ति ब्रजानां धाराभिः धवलितः सितीकन धरिला भूम: परिसरः प्रसारः वयाः तथोक्ता गिरिशस्य हरस्थ दो गिरिः कैवांस इत्यर्थ: तय डिम्भा: शावकाः तेषां प्रतिभटैः प्रतिद्वन्धिभिः तत्सदृशरिति भावः अवरम्भा आधारभूताः याः स्तम्भावजय स्तम्भवेषवः ताभिर्विसितः विराजितः निकतै : ग्टहैः चाकी व्यामा, पुष्यितं वनम् उद्यानं यस्याः तथोका, कासिन्दीतटभवि यमुनातोरभूमो विविटा: मधुरं मनोहरं जबाना बुन्दं यथाः तादृशी मधुपुरी समन्नात् सर्वत: पानन्दम् बाधासति जनयिष्यति / युग्मकमेत // 21 // हप इति / यखा पुरि शम्भोईर शुषः एकल एकस्मिन् साने

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68