Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 16
________________ काव्यसंग्रहः। मुस्विक्रीड़ाप्रमदमिसदाहोपुरषिकाविकागेन भ्रष्टैः पणिमणिकुलै— मलरुचौ। पुरस्तमिनीपट्ठमकुमुमकिनल्कसुरभौ त्वया पुण्ये पेयं मधुरमुदकं कालियदे // 30 // तणावर्तारातेविरहदवसन्तापिततनोः सदाभोरीहन्दप्रणयबहुमानोबतिविदः / प्रणेतव्यो नव्यस्तव कभरससंवड़ितशुचस्वया वृन्दादेव्याः परमविनयाइन्दनविधिः // 31 // सुरिति / पुरः अपनः महः पुनः पुनः लास्य क्रीड़ायां नया गेवायां यः पमदः प्रकर्ष : तेन मिलनी सङ्ग छन्नी वा चाहोपुरपिका बहोपुरुषत्वाभन्यमिमान: मया कालियं निर्जिव पुरुषकारः कत बार इति वावत पट: विच्यतः फपिना वाग्विस पांच कुटः शिरोरत्नसमूहः धमता कृष्णमोहता रचिः प्रभा बस तपाभते कालियछदख यमुनान्तर्गन त्यात स्वतः बष्णत्व तल रस. प्रभमणीनां शनेन सणवाहितत्वमिति भावः, नोपद् मय बदम्ब तरोः इसमामा विजवं: केशरैः सरभिः सुगन्धः तचिन पुस्खे पविले कापिय हटे खया मधुरम् उदकं पेयम् // 30 // दशावतारातरिति / त्ववा परमविनयात् अतिविनयेनेवर्षः सपावर्त तदासय बहास परानः यसोः कण विरहवेन विहानमेन सलापिना तनः शरीरं यथाः तथाभताबाः बहा . पामीरीधन्दमा गोपानासमरस्य प्रपयं बलमानस तयोः उतिविदः नव्यानां सबकानां भरे वृद्धौ संवाईता एक् शोकः यथाः नमसवकोत्पत्तो कष्णय प्रीतिरागीत् / चेदानी दूरं गत रवि शोक रति भावः तथाभनायाः वृन्दादेव्याः वृन्दारखे देखवावा बन्दनविधिः प्रचाम इत्यर्थः प्रणेतन्यः कर्तव्यः // 11 //

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68