Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown
View full book text
________________ 454 काव्यसंग्रहः। रुवन् याहि खैरं चरमदशया चुम्बितरचो . नितम्बिन्यो वृन्दावनमुवि सखे ! सन्ति बहवः / . परावतिष्यन्ते तुलितमुरजिबूपुररवात् तव ध्वानात् तासां वहिरपि गताः क्षिप्रमसवः // 26 // त्वमासीनः शाखान्तरमिलितचण्डविषि सुखं / दधीथा भाण्डीरे क्षणमपि घनश्यामलरची। .. ततो हंसा बिभ्रनिखिलनभसश्चिक्रमिषया स वहिष्णु विष्णु कलितदरचक्र तुलयिता // 20 // . त्वमष्टाभिर्ने विगलदमलप्रेमसविले स्वविति / हे सखे त्वं सरम उच्च रुपन् नरन् छन्दा. वनभुवि चन्दारण्ये बहवः नितम्बिन्धः चरमदया कप्पविरहे। मानवा यन्त्यदया चुम्बिताः थाक्रान्ताः रच: बान्नबः बासा तथा भूवाः सन्ति | चितः समीकृतः अनुकत रति यावत् अरवितः कणस नूपुररवः वेन तस्मात् तव चानात् निनादात् तासां वधि रपि गताः बसकः प्राणाः हिम परावर्ति ष्यन्न प्रयागमिष्यन्ति मिति / शाबान्तरेषु मिषितः पात: चविट् पूर्यः बस्य नयोक्ने गगनसनीति भावः घनाः स्यामा: रब: कान्तयः बस तथोके भाण्डोरे वृषभेदे शपमपि चासीनः उपविष्टः त्वं वर्ष दधीषाः चनुभवः। ततः बनन्तरं हंस ! वाविपत् वा शोभा नछन् म भाण्डीरः निधिवस बमलख नमः चाकामय चिक्रमिषमा ऋमिमिवा यहिष्णु वईनमी करितं होतं दरच चक्रास्न मेन तयो विष्णु वामनरूपिमिति यायद बबिता समीपता बनकरिष्यतीवर्षः / 27 // . . वमिति / चतर! विगन्ति परनि अमामि निर्मदानि
Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68