Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 15
________________ 455 हंसदूतः। मुंः सितस्तभा चतुर ! चतुरास्यस्तुतिभुवम् / / जिहीधा विख्यातां स्फुटमिह भवद्वान्धवरथं . प्रविष्टं मस्यन्ते विधिमटविदेव्यस्त्वयि गते // 28 // उदच्चबेवाम्भःप्रसरबहरीपिच्छिलपथसूखसत्पादन्यासप्रणिहितविलम्बाकुधियः / हरौ यस्मिन्मन्ने त्वरितयमुनाकूलगममसुहाचिप्ता गोप्यो ययुरनुपदं कामपि दशाम् // 28 // में ममखिलानि अानन्दाणि येभ्यः तथाभूतैः बटाभि: नेव: सुखः पुनः पुनः मिनाः सम्भः साधारदण्डः यस्यास्ताम् कात एव विख्याता चतराखख चतम खस्य ब्रह्मपः स्तुतिभुवं खोलस्थानं यत्र स्थितो ब्रह्मा निनमोहावसाने भगवन्त कृष्ण तुष्टावति भावः जिहीथाः मच्छ / बचिन् प्रदेशे यि गते मति घटविदेव्यः धरण्याविवाहदेवताः भवतः बान्धवः हंस इत्यर्थः स एव रथो यस्य ताहणं विधि बधाणं प्रविष्ट काननमिति शेषः मंथन्ने तयिष्यन्ति स्फटमुत्मने / तदीयवाहनातुरूपं भवन्न वा ब्रह्मा पुनरागत रति असुमायनोति भावः / 28 // . उदञ्चदिति / यषिन् कालियहदे इत्यत्तरेण सम्बन्धः हरी अणे मम्ने सति स्वरितं शीघ्र यमुनाकूले यत् गमनं तब स्पृहया रथा चाथिप्नाः चावष्टाः मोघः पचपदं प्रतिपादन्यासम् उदञ्चताम् उद्गच्छतां नेवायसां नयनसचिलानां प्रसराः धारा एक सहर्ष वीचयः ताभिः पिच्छिले पथि स्खनन् स्वानात् अत्यन् वः पदन्यायः तस्मिन् प्रणिहिता नियुक्ता विसम्बन बाकुला धीदि. बोसा तषाभूताः सत्यः कामपि यनिर्वचनीयां दशाम् अपसा वयुः मापुः // 28 //

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68