Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown
View full book text
________________ हसदृतः। तदन्ते श्रीकान्तस्मरसमरधाटी पुलकिता कदम्बानां वाटी रसिकपरिपाटी म्गु टयति / त्वमासीनस्तस्यां न यदि परितो नन्दसि ततो बभूव व्यर्था ते धनरसनिवेशव्यसनिता / 24 // शरमेघश्रेणीप्रतिभटमरिष्टासुरशिरचिरं शुकं वृन्दावनपरिसरे द्रक्ष्यति भवान् / यदारोटु दुराभिलति किल कैलासशिखरिभ्रमाक्रान्तखान्तो गिरिशसुहृदः किड्रगणः / तदन्ते रति / तस्य गिरेः बन्ने त्रिीकान्तस्य कप्णय समरस बामसंपामय मटनोत्सवयेत्यर्थः धाटो वावरिभतेर परीचालानमिति भावः अत्र एव पुलकिता कसमोदनमात् सनातपुण्यवः सत्यवभरपाटिति भावः कदम्बानां वाटो कदम्बवनस्तिमिति बावत् रसिकानां परिपाठापी स्फटयति रमम् पाखादयनीति भावः / त्वं याद तथा कटम्बपरिपाच्याम् चासीन, पविष्टः सन् परितः समन्नात् न नन्दसि चानन्दमनुभवसि, तत. . सहा ते तब घनरऐ बाद्यरसे योऽभिनिवेशः समासक्रिः सचिन वसनिया प्रतिनिति बावत् व्या विफवा बभव भवतीति वावत, बर्तमाने लिट्प्रयोगचिन्त्यः / 4. परदिति / वृन्दावन पारमरे भवान् चिरं राकम् चतरव परलोपत्रेणीतिमटं शरत् कानी मेघराजिमगमित्यर्थः परिहापरम परिमाखदामवरण धिरः द्रष्यति, शिव प्रसिद्धी, गिरिशय रख वः सहृत् सखा वापरः तख कारण पः यक्षगए: कैसासपिपरिष: कैलास पर्वत धमेश याक्रान खान मनः यस्य तचा. भूतः सन् दुरात् यत् धिरः बारोटु मिलांत बामचति / पान्ति बामहार: 25.
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/951bf5c9f908ef65fd926160d1f19e38e6c0b2fcbfda6fd2ec97bc636cbf9cdb.jpg)
Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68