Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown
View full book text
________________ 451 तवेयं न व्यर्चा भवतु सचिता कः स हि सो ! गुणो सबाणूरहिषि मयि निवेशाय न भवेत् // 10 // सक्कदशीनादरवणमिलिताभीरवनितारहःक्रीड़ासाची प्रतिपदलतासनसभगः / स धेनूनां बन्धुर्मधुमथनखदायितशिलः करिथत्यानन्दं सपदि तव गोवर्षनगिरिः // 21 // तमेवाद्रि पक्रान्तिकरपरिष्वङ्गरसिकं महीचक्रे शङ्खमहि शिखरिणां शेखरतया / मिदं वियोवेधाः पश्यः / हे सखे ! तव दयं चिता देता परिवतेति मायः व्यर्थी विफवा न भवन बन्वी भवविति वायत तहखानटनेनेति भावः / frवत: : स गुषः नास्तीति शेष: बचाणूरविधि चापरासरघातिनि कृष्ण मवि निदेशाब मदन्तःकर. यवेशाव न भवेत्, अपित सर्व एक गुणः कृष्णम्य मदन्नरामनि नियिष्टः बासीत् येन गुणेन तव तदीयवासोत्सवस्थाननेन पिएबता सादिति भावः // ... .सदिति / मत एमार वंशीनाटाणेन मिचिताना मातामाम् पाभीरवनितानां गोपोनां रहसि विजने या कोड़ा सरतो. त्सवः तस्य' माचो साक्षात् दृष्टा प्रतिपदे स्थाने स्थाने बतामाभिः बतावेष्टितम्टहै। भगः मनोहरः धेननां गर्ग बन्धुः नयां सकेन परपस्थानमित्यर्थः मधुमथ नस्य कृष्णस खट्टाविता पर्यबदाचरिता शित बस तथोक्तः स गोवई नगिरिः सपदि दृष्टमाल व ते तर पानन्दं वरिष्यति जनयिष्यति // 21 // समिति / चक्राकृतेन चक्रवाञ्छितेन करे यः परिवार पारिन यामिति यावत् तस्य सिकं रमज तजनितहखामि. पमित्यर्थः तम् ए बांदू पर्वतं महीचक्रे भमण्डले शिरिका
Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68