Book Title: Hansdutam Author(s): Rupgoswami Publisher: ZZZ Unknown View full book textPage 9
________________ 44 तव श्रान्तस्यान्तःस्थगितरविविम्बः किसलयैः कदम्बः कादम्ब ! त्वरितमवलम्बः स भविता // 16 // किरन्ती लावण्य दिशि दिशि शिखण्डस्तवकिनी दधाना साधीयः कनकविमलद्योतिवसनम् / तमालश्यामागी सरलमुरलीचुम्बितमुखी जगौ चित्र यत्र प्रकटपरमानन्दलहरी // 17 // तया भूयः क्रीड़ारभसविकसदाववधूबपुर्वशीभश्यमृगमदकणश्यामलिकया। . गढ़ा गुप्ता या प्रपयाहरी प्रमतरङ्गः तां कन्दयित प्रकटयित कलहयित्वा यम थारूढः, किशलयः पल्लव: अम्नः अभ्यन्तरे खगितं तिरोहितं रविविम्ब सूर्यरश्मिरिति भावः येन तथाभतः कदम्बः मः कदम्बतरुः श्रान्नस वध्वगमनादिति भावः तव त्वरित शीघ्रम् अविदूरस्थितत्वादिति भावः अवलम्बः श्राश्रयः भविता / तमाश्रित्य त्वया विमितव्यमिति भावः // 16 // किरन्नोति / यल कदम्बे स्थितेति षः, दिशि दिशि लावण्य किरन्नो विक्षिपनी, शिखण्ड स्वकिनी मयूरपिच्छगुच्छ चाभितेत्यर्थः माधीय: अतिमनोज कनकवत् विमलं यथा तथा द्योतते दीप्यते इति तथोक वमनं पीतम् वम्बरमियर्थः दधाना वसाना, तमालवत् प्यामम् अङ्गं यस्यास्तादृशो सरखया अकुटिल या मुरल्या चम्बित सुखं यथास्तादृशो, प्रकटा उभटा परमानन्दानां लहरी तरङ्गः सष्ण इति भावः चिल मनोज यथा तथा नगौ मीतवतीत्यर्थः // 17 // ___तयेति / भयः पुनः क्रीड़ायां निधुवनोत्सवे यो रभसः वेगो हर्षो वा, रभमो वेग हर्ष योरित्व मरः / तेन विकमन्त्यः याः वलवानां मोपानां वध्वः तामां वयं लोभ्यः अङ्गल ताभ्यः वश्वभिः गल दुभिःPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68