Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 6
________________ 446 . काव्यसंग्रहः। चिरं विस्मृत्यमान् विरहदहनज्वालविकला. कलावान् मानन्दं बसति मथुरायां मधुरिपुः / तदेतं सन्देशं खमनसि समाधाय निखिखं भवान् चिन तस्य श्रवणपदवौं सङ्गमयतु // 1.. निरस्तप्रत्यूहं भवतु भवतो वम नि शिवं समुत्तिष्ठ क्षिप्रं मनसि मुदमाधाय सदयम् / .. अधस्ताहावन्तो लघु लघु समुताननयनभंवन्त वीचन्तां कुतुकतरला गोपशिशवः // 11 // बचाकरवः अपि / अतः कारणात् दुःखाता बबलाहं त्वां शरणं गतवतो, हि यतः मत् पचे गाधुनने उत्सध्यावति च भिक्षा प्रार्थना बदाचित् विफचतां व्यर्थतां न ब्रजति न गच्छति। अर्थान्तरम्वाणानकारः चिरमिति | बगवान् चतुःषष्टिकरापूर्णः 'मधुरिपुः कृष्णः विरहदहनख विदामः ज्वालेन विकाः व्यावहाः अमान् विमुच मधरायां चिरं टोर्षका मानन्द वसति / तत् तबाद বা হন লিলিত হয় জনধি স্বাঘাযীলা বিন श्रीनं तस्य मधुरिपोः प्रवचपदवीं बोलेन्द्रियं सामयत प्रापयत निरोति / भवतः वर्मनि पधि निरतः मतः प्रत्व H निः बचात् तथाभतं शिवं मासं भगत / पदयं मातुकम्म मनमिदं बम प्राधा चिम शीघ्र पत्तिष्ठ वालो कुर्विवर्षः / कुतकेन गौतहसेन तरवासाः गोपानां शिवः बासका बधु गछु इतं इतम् पस्तात् नबदेशे पापन्तः सन्नः मत्ताननवनैः उचिमनले भवन्नम् उड्यमानमिति भावः बीचन्ताम् भवनोकर्यन्त / / /

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 68