Book Title: Hansdutam Author(s): Rupgoswami Publisher: ZZZ Unknown View full book textPage 4
________________ 444 वाव्यसंग्रहः। पराहत्तबासाहुरचलितकलौं कसयता सखीसन्दोहानां प्रमदभरणाली ध्वनिरभूत् / / मिधाया पोरहदलविटङ्गस्य ससिता ततो राधा नीराहरणसरणीन्यस्त चरण। मिलन्तं काबिन्दीपुलिनभुवि खेलाञ्चितगतिं ददर्शाग्रे कञ्चिन्मधुरविरुतं खेतगरुतम् / / तदालोकस्तीकोछसितादया सादरमसौ प्रणामं शंसन्ती लघु लघु समासाद्य सविधम् / धृतोमा सद्यो हरिसदसि सन्देशहरणे. बरं दूतं मैने तमतिललितं हन्त ! ललिता। 7 // पसि न्यसाती निहितकलेवरां कालिन्द्या: यमुनायाः मरिसेन शिशिरैः शीतलैः कमरिनोपजायः पद्मपो वीजिता ततः शरीरं बखाः तधोना परापत्तन प्रत्यागतेन श्वासारेण मन्दश्वासेनेवर्षः पवितः सन्दितः कण्ठो यमाः तादृशीं कलयतां पश्यतां संखोसन्दोहानां सहचरीसङ्घानां प्रमदभरेष हर्षातिय येन शालते शोभते रति तधोकः ध्वनिः धानन्टकोलाहल रवि यांवत् अभूत् // 5 // हिनि! ततः अनन्तरं प्रत्यागतश्वासानन्तरं ललिता मीराहरपा अबाहरणाई या सरपी सोपानं तस्यां न्यस्तचरणा अर्पितपाहा सतो पहलविटय पद्मपवरचित शयनीयख ति यावत् या कोड़े उपरोत्यर्थः राधा निधाय स्थापयित्वा कालिन्द्याः यम. नायाः पुगिनभुवि सैकतदेशे मिचन्नं चरन्नम् अप खेल या विमान चक्षिता प्रशंसिता गतिगमनं यस्य तथोक्त मधरविरुतं मनोनिमाई कक्षित् श्वेतगरुतं शवपक्षं हंसमिति यावत् ददर्भ / 6 // वदेति / इन्न पदे, असौ खलिता तव हंसख बागवेन दर्शनेन सोकम् चल्सम् उकृतितम् उत्फुल्ल हृदयं यस्यास्तथाभूताPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 68