Book Title: Hansdutam Author(s): Rupgoswami Publisher: ZZZ Unknown View full book textPage 2
________________ 442 कापसंहः। तमालण्यामाडो दरहसित्तलीलाञ्चितमुखः परानन्दाभोगः स्फुरतु हदि मे कोऽपि पुरुषः / 1 // यदा यातो मोपीहदयमदनो मन्दसदनात् मुकुन्दो गान्दिन्यासनयमनुविन्दन मधुपुरीम् / तदामाक्षींचितासरिति धनपूर्णापरिचधैरगाधायां बाधामयपयसि राधा विरहिणी // 2 // कदाचित् खेदाग्निं विघटयितुमन्तर्गतमसौ . महालीभिर्लेभे तरलितमना यामुनतटीम् / ष्याणां श्रेण्या रुचिरिब कान्तिरिष रुचिर्यस्य तादृशं रचिरं मनोज पादाम्बजतलं चरण कमलतल बस्य तवामतः तमाववत् स्यामम् या यस्य तथोकः दरमितख मन्दथितय गोसवा बिचाव वञ्चित पूजितं हाचरमिति भाव: मुखं यस्य तथाभत : परः महान् व्यानन्दस्य लाभोगः परिपूर्णता यय तादृयः अथवा परमानन्दमव इत्यर्थः कोऽपि अनिर्वचनीयः पुरुषः कृष्ण इति भाव मे मम हदि स्फुरत राजताम् / शिखरिणीनमसिन् सन्द में / उपमाहारः / पन्थारम्भ विघ्नविनाशार्थ पवेरिटदेव तासकोत्तमरूपं मामाचरणमिदम् // 1 // __यदेति / मोपीनां हृदयमदन: मनोमोशनः सुकुन्दः कृष्णः वटा गान्दिन्या: तनयम् चक्रम् चनुविन्दन् अनुबममानः अनुसरन् वा नन्द सदनात् मन्दारयात् मधुपुरों मथुरां यातः गतः, तदा विरिणी राधा घनाः सान्द्रा या पूर्णः ममयः तासां परिचवैः सङ्घः बगाधायाम् अननस्पो याम् अपारायामिति भावः बाधामयानि दुःखमय नि पयांसि नलानि यस्यां तबाभतायां चिन्नासरिति अमाइची निममज्ज। रूपकमरः / // कदाचिदिति / कदाचित असौ राधा गाभिः सजोषित करPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 68