Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 3
________________ 443 इंसदूतः / चिरादस्याश्चित्तं परिचितकुटीरावकलनाद् अवस्था तस्तार स्फुटमथ सुषुप्त : प्रियसखीम् // 3 // तदा निष्पन्दागी कलितनलिनीपल वकुलैः परीणाहात् प्रमणामकुशल शताशतिहृदयैः। दृगम्भोगम्भीरोक्कतमिहिरपुनीलहरिभिविलीना धूलीनामुपरि परिवरो परिजनैः // 4 // ततस्तां न्यस्ताङ्गीमुरसि ललितायाः कमलिनीपलाशैः कालिन्दीसलिलशिशिरैर्वीजिततनुम् / अन्तर्गत खेदाग्निं विराजशोकानलं विघटयितुं निर्वाप'यवतरजितमनाः चञ्चलितचित्ता सतो यामुन त टों यमुनातीर लेभे मत. वती। अथ यमुनातीर प्रास्य नन्न रम् अस्या राधाया: चित्तं मनः चिरात् परिचितानां भुकानामिति भावः कुटीराणां कुलानामिति भावः अबकलनात् अवचौकमात् सषप्त सुखमहम खाम न किञ्चिदवे दिमित्येवंदपा सवित यटन्न खात् मा निदा चप्तिः तस्याः प्रियसखोम् अवस्था म मिति भावः स्फटं सम्यक् यथा तथा तस्तार प्राप माहेत भावः // 3 // . ..तदेति / तदा तस्मिन् काले मूविस्थायामिति भावः निस्सन्द निश्चचम अङ्क वस्थाः तथाभूना अतए। धोनामुपार विधीना लुण्ठिता सा कलितं ग्टहीतं नलिनी पल्लवकुठं पद्मपत्र चयः व्यन. नामिति भावः यैः तथोक, मेम्यां परीयाहात् कातिययात् बायतशतम् अमङ्गल यतं जीवति न वेत्यादिरूपम् अायते इति सादृशं वृदयं वेषां ते:, दृगम्भोभिः नयनजलैः गम्भोरोकता पूरितेति यावद मिहिरपुत्याः यमुनाया: खहरिस्तरङ्गः यः तथाभूतैः परिजनैः सखीभिरिति भावः परिवव्र परितः वेष्टिता / / तत इति / ततः अनन्तरं उरिनावाः तदाख्यसलाः उरसि

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 68