Book Title: Hansdutam Author(s): Rupgoswami Publisher: ZZZ Unknown View full book textPage 5
________________ इंसदूतः / अमर्षात् प्रेमधी सपदि दधती कसमयने प्रहत्ता हंसाय स्वमभिलषितं शंसितमसौ। न तस्या दोषोऽयं यदिह विहगं प्रार्थितवती न कस्मिन् विश्वम्भं दिशति हरिभक्लिप्रणयिता // 8 // पवित्रेषु प्रायो विरचर्यास तोयेषु वसतिं प्रमोदं नालीके वहसि विशदात्मा स्वयमसि / पतोऽहं दुःखार्ता शरणमबला त्वां गतवती न भिक्षा सत्पक्षे व्रजति हि कदाचिहिफलताम् / तथा हतोत्कण्ठा उत्सकचित्तेत्यर्थः रघु लघु शनैः शनैः संविध समीपं समासाद्य कागत्य सादरं प्रपाम शंसन्नी प्रणमन्तीति यावत् सद्यः तत्क्षणं हारसदाम कष्णमभावां मवरावामिति भावः सन्देश. हरये वाचिक पणे वाचिकपणा मनः तम् अतिरहितं सन्दरं हंसं वरं श्रेष्ठ दूनं बन्देशहरं, सन्दशहरो दूत इत्यपरः। मेने टोन्याय प्रविमभिमतवती लवः // 7 // . बर्षादिति / अमर्षात् कोपात् सपदि तत्क्षचं कंसमधने कृष्णे में मेया में मजनिताम् ईष्यों दधतो बसौ बचता हंसाय सय, अभिलषितं शमित कथयित महत्ता प्रारेभे। ए विषये चन्देर रचे इत्यर्थः यत् सा विहगं पक्षियं हंस प्राधितवती, वयं बखा बबिताया दोषः अविमृष्यकारित्वरूप पति भावः न, हरिमांत्र प्रचयिता हरौ मातिरेक पति यावत् कसिन् जने वित्रम् विश्वास शिनि, न वयांत ? अपित सर्वसिब विम्ब दिशनी / अर्थान्तरन्यासः // 8 // पविल चिति / प्रायः बाहुल्यन पविष विराडेषु तोये पतिम् चरस्थानं विरचयसि करोधि, नानी के कमरमबारे बढ़मक्ष रति भावः प्रमोदम् थानन्दं वासि, सब विपदालाPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 68