Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kath.org
वग्रहइति मध्यमपदलोपेन समास आश्रयणीयः, अर्थभेदेऽपि पदसारूप्येणैकशेषाश्रयणाद्, एकशेषेण व्यञ्जनानामवग्रह इत्यपि स्यात् ॥ आह च "जिज्जइ जेणत्थो, घडोच्च दीवेण वंजणं तं च । उबगरनिंदिय सद्दाइ परिणयद्दव्यसम्बन्धो ॥ १९४ ॥ " [व्यज्यते नार्थी घट इव दीपेन व्यञ्जनं तच्च॥ उपकरणे न्द्रिय शब्दादिपरिणतद्रव्य सम्बन्धः ॥] नन्वयं व्यज्जनावग्रहो न ज्ञानमित्यत आहस तदन्ते ज्ञानभावा- दव्यक्तं ज्ञानमिष्यते (ताम् )|| अन्यथा प्रागलाभं तदन्तेऽपि न जनुर्लभेत् ||१२|| ७० || व्यञ्जनावग्रहसमयो ज्ञानवान्, ज्ञानोत्पत्तिघटकान्त्य समयशालित्वात् यदन्त्यसमये ज्ञानमुत्पद्यते स कालो ज्ञानवान्, यथा ईहाद्यसमयः इत्यनुमानाद् व्यञ्जनावग्रहस्य ज्ञानत्वसिद्धिः । आह च - "अन्नाणं सो वहिरा- इणं व तक्कालमणुवलंभाओ ॥ ण, तदंते तत्तो च्चिय, उबलभाओ तओ नाणं || १९५ || [अज्ञानं स बधिरादीनां वा तत्कालमनुपलम्भात् ॥ न तदन्ते तत एवोपलम्भारस ज्ञानम्] ननु यदि व्यञ्जनाऽवग्रहो ज्ञानं तर्हि बधिरादीनामपि शब्दादिज्ञानापत्तिस्तत्कालेऽपि तदुपलम्भापत्तिश्चेति चेत्, न, बधिरादीनांव्यञ्जनव्यञ्जनपूर्तिघटक शक्त्यभावादव्यक्तत्वेन तदनुपलम्भसम्भवाच्च, आह च - " तक्कालम्मि वि नाणं, तत्थस्थि तनुं ति तो तमव्वत्तं ॥ बहिराईणं पुण सो, अम्माणं तदुभयाभावा ॥ १९६ ॥ " [ तत्कालेऽपि ज्ञानं तत्रास्ति तनु इत्यतस्तदव्यक्तम् ॥ बधिरादीनां पुनः सोऽज्ञानं तदुभयाभावात् ||] एतेन 'यदन्त्यसमये ज्ञानमुत्पद्यते स कालो ज्ञानवानिति न व्याप्तिः, अवग्रहप्राक्काले व्यभिचाराद्' इति निरस्तं, ज्ञानसामग्री सम्पन्नत्वस्य हेतुविशेषणत्वाद्, अत एव सर्वेषु शब्दादिद्रव्यसम्बन्धसमयेषु ज्ञानमस्ति ज्ञानोपकारिशब्दादिद्रव्यसम्बन्ध समय समुदायक देशत्वादर्थावग्रह समयवदित्यपि प्रयोगः, यदि च कारणसाम्राज्येऽपि प्राक्समयेषु ज्ञानोत्पत्तिर्न स्वातन्त्य समयेऽपि न स्यादविशेषाद्, आह च " जइ वडमाणमसंखज्ज - समय सदाइदव्यसन्भावे || किह चरिमसमयसदाइ
For Private And Personal Use Only
Acharya Shel Kailassagarsun Gyanmandir
मतिनिरूपण प्रसङ्गे व्यञ्जनावप्रहस्य ज्ञानत्वव्यवस्थापनम् ॥

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254