Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra
View full book text
________________
SMA
Kenda
Acharya Sulkalasssagarmail.Gyanmantire
सविवरणं श्रीज्ञाना
प्रकरणम्॥
॥५४॥
AISEARCORROR
बपि व्यञ्जनावग्रहेऽसावव्यक्तशब्दः प्रतिभासत इत्यभ्युपगम्यते, तदा न व्यञ्जनं नाम व्यञ्जनावग्रहो न स्यादित्यर्थः, एवञ्च व्यञ्जनावग्रहकथैवोच्छिद्येत, व्यञ्जनमात्रसम्बन्धस्यैव तत्रोक्तत्वात् , भवता तु तत्राव्यक्तशब्दरूपार्थग्रहणस्याभिधीयमानत्वात् , अव्यक्तशब्दग्रहणेत्वसावर्थावग्रह एव, एवमपि सूत्रोक्तत्वाद् व्यञ्जनावग्रहत्त्वे द्वयोरपि व्यञ्जनार्थावग्रहयोरविशेषः स्यात्, मेचक
| मणिप्रभावात्सकरो वा स्यादिति ।। २६५ ॥ एतावता व्यञ्जनावग्रहे व्यञ्जनसम्बन्धमात्रम्, अर्थावग्रहे त्वब्यक्तशब्दाद्यर्थस्यैव ग्रहणं न तु व्यक्तशब्दायर्थग्रहणमिति प्रतिपादितम् , इदानीमर्थावग्रहे युक्त्यन्तरेण व्यक्तशब्दाद्यर्थसंवेदनं निराकरोति
जेणत्थोग्गहकाले. गहणेहावायसंभवो नत्थि ॥ तो नत्थि सद्दबुद्धी, अहत्यि नावग्गहो नाम ॥२६६ ॥
व्याख्या-येनार्थावग्रहकाले क्रमोत्पित्सुस्वभावानामर्थग्रहणेहापायानां मतिज्ञानभेदानां सम्भवो नास्ति, ततोऽर्थावग्रहे नास्ति शब्द इति विशेषबुद्धिः, तस्या अपायरूपाया अर्थग्रहणेहापूर्वकत्वात् , अथास्त्यसौ तत्र, तर्हि नायमर्थावग्रहः किन्त्वपाय एव स्यात्, तथाप्युपगमे त्वर्थावग्रहेहयोरभाव एव स्यात् ।। २६६ ।। अर्थावग्रहे शब्द इति विशेषबुद्धधुपगमे दोषान्तरमाहसामण्णतयण्णविसे-सेहा-वजण-परिग्गहणओ से ।। अत्थोग्गहेगसमओ-वओगबाहुल्लमावणं ॥ २६७ ॥
व्याख्या-अर्थावग्रहैकसमये भवतोपगम्यमाना निश्चयरूपा शब्द इति विशेषबुद्धिरकस्मादनुपजायमानाऽव्यक्तशब्दसामान्यग्रहणशब्दसामान्यविशेषशब्दान्यरूपादिविशेषधर्मालोचनलक्षणेहारूपादिविशेषधर्मपरिवर्जनशब्दविशेषधर्मपरिग्रहणतः श्रोतुरुपजायत इत्यर्थावग्रहैकसमये उपयोगबाडुल्यमापन्नम्, न चैतद्युक्तम्, उपयोगयोगपद्याभावप्रतिपादकागमविरोधादिति नार्थावग्रहकाले शब्द इति विशेषबुद्धिः किन्तु शब्द इति प्रज्ञापको भणतीति सिद्धम् ॥२६७।। अथास्मिन्नेवार्थावग्रहे परवाद्यभिप्रायं निराचिकीर्षुराह
(योजितः ४॥ पाठः)
मतिनिरूपणे | अर्थावग्रह| विषयनिरू पणे परस्ता
रेका परिहारादिपरू पप्पम् ॥
CBIRBAR
॥५४॥
For Private And Penal Use Only

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254