Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra

View full book text
Previous | Next

Page 162
________________ ShrMatiavr Jain ArachanaKendra CHECRECORRECRUKEBACHELOR न्येव गृह्णाति,शब्दद्रव्याणि यत्तानि।।आत्मागुलेन लक्षमतिरिक्त योजनानां तु ।। बहुमुक्ष्मभावुकानि यत्पटुतरं च श्रोत्रविज्ञानम् ॥ गन्धादिद्रव्याणि विपरीतानि यतस्तानि ॥ स्पर्शानन्तरमात्मप्रदेशैमिश्रीकृतानि गृह्यन्ते ॥ पटुतरविज्ञानानि यच्च न घाणादिकरणानि ॥] इति ॥ स्पष्टाश्चमा गाथाः । नयनं मनश्चाप्राप्तस्यैव वस्तुनः परिच्छेदकारि, तेन नयनं रूपमस्पृप्टमेव पश्यति, नयनस्य चात्माङ्गुलेन सातिरेकं योजनलक्षमुत्कृष्टतोऽपि विषयपरिमाणमागमेभिहितं, तेनाप्राप्तत्वाविशेषेऽपि परतो न पश्यति, आत्माङ्गुलोच्छ्याङ्गुलप्रमाणाङ्गुलभेदेनाङ्गुलं त्रिविध ॥ तत्रायं “जेणं जया मणूसा, तेसि जे होइ माणरूवं तु ॥ तं भणियमिहायंगुल-मणिययमाणं पुण इमं तु ॥१॥" द्वितीय तु "परमाणू तसरेणू, रहरेणू अग्गयं च वालस्स ।। लिक्खा जूया य जवो, अट्ठगुणविवलिया कमसो॥२॥” इत्यादिग्रन्थोक्तम्, तृतीयं तु-"उस्सेहंगुलमेगं, हवइ पमाणगुलं सहस्सगुणं ॥ तं चेव दुगुणियं खलु, वीरस्सायंगुलं भणियं ॥शा आयंगुलेण वत्), उस्सेहपमाणो मिणसु देहं।।नग-पुढवि-विमाणाई, मिणसु पमाणंगुलेणंति॥॥[ये यदा मनुष्यास्तेषां यद्भवति मानरूपं तु तद्भणितमिहात्माश्गुल-मनियतमानं पुनरिदं तु।।परमाणुखसरेणू, रथरेणुरग्रकं च वालस्यालिक्षा यूका च यवोऽष्टगुणविवर्धिताः क्रमशः। उत्सेधाङ्गुलमेकं,भवति प्रमाणागुलं सहस्रगुणम्॥ तदेव द्विगुणितं खलु, वीरस्यात्मागुलं भणितम्।। आत्माङ्गुलेन वस्तु, उत्सेध(धागुल)प्रमाणतो मिनु देहम्।। नगपृथ्वीविमानानि, मिनु प्रमाणाङ्गुलेनेति ॥] उक्तोपपतिप्रदर्शिका च भाष्यगाथा यथा-"अप्पत्तकारि नयणं, मणो य, नयणस्स बिसयपरिमाणं । आयंगुलेण लक्खं, अइरित्तं जोयणाणं तु ॥ ३४॥" [अप्राप्तकारि नयनं मनश्च, नयनस्य विषयपरिमाणम् । आत्मागुलेन लक्षमतिरिक्त योजनानां तु ॥ ] इति ॥ ननु " उस्सेहपमाणओ मिणे देहं" इतिवचनादेहस्य तावदुच्छ्याङ्गुल (योनितः पाठः) मतिज्ञानविषयमाननिरूपणप्रस्तावेऽङ्गलभेदत्रिकस्य तद्गोचर स्य च प्रदर्शनम्। Fox PW And Penciale Only

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254