SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ShrMatiavr Jain ArachanaKendra CHECRECORRECRUKEBACHELOR न्येव गृह्णाति,शब्दद्रव्याणि यत्तानि।।आत्मागुलेन लक्षमतिरिक्त योजनानां तु ।। बहुमुक्ष्मभावुकानि यत्पटुतरं च श्रोत्रविज्ञानम् ॥ गन्धादिद्रव्याणि विपरीतानि यतस्तानि ॥ स्पर्शानन्तरमात्मप्रदेशैमिश्रीकृतानि गृह्यन्ते ॥ पटुतरविज्ञानानि यच्च न घाणादिकरणानि ॥] इति ॥ स्पष्टाश्चमा गाथाः । नयनं मनश्चाप्राप्तस्यैव वस्तुनः परिच्छेदकारि, तेन नयनं रूपमस्पृप्टमेव पश्यति, नयनस्य चात्माङ्गुलेन सातिरेकं योजनलक्षमुत्कृष्टतोऽपि विषयपरिमाणमागमेभिहितं, तेनाप्राप्तत्वाविशेषेऽपि परतो न पश्यति, आत्माङ्गुलोच्छ्याङ्गुलप्रमाणाङ्गुलभेदेनाङ्गुलं त्रिविध ॥ तत्रायं “जेणं जया मणूसा, तेसि जे होइ माणरूवं तु ॥ तं भणियमिहायंगुल-मणिययमाणं पुण इमं तु ॥१॥" द्वितीय तु "परमाणू तसरेणू, रहरेणू अग्गयं च वालस्स ।। लिक्खा जूया य जवो, अट्ठगुणविवलिया कमसो॥२॥” इत्यादिग्रन्थोक्तम्, तृतीयं तु-"उस्सेहंगुलमेगं, हवइ पमाणगुलं सहस्सगुणं ॥ तं चेव दुगुणियं खलु, वीरस्सायंगुलं भणियं ॥शा आयंगुलेण वत्), उस्सेहपमाणो मिणसु देहं।।नग-पुढवि-विमाणाई, मिणसु पमाणंगुलेणंति॥॥[ये यदा मनुष्यास्तेषां यद्भवति मानरूपं तु तद्भणितमिहात्माश्गुल-मनियतमानं पुनरिदं तु।।परमाणुखसरेणू, रथरेणुरग्रकं च वालस्यालिक्षा यूका च यवोऽष्टगुणविवर्धिताः क्रमशः। उत्सेधाङ्गुलमेकं,भवति प्रमाणागुलं सहस्रगुणम्॥ तदेव द्विगुणितं खलु, वीरस्यात्मागुलं भणितम्।। आत्माङ्गुलेन वस्तु, उत्सेध(धागुल)प्रमाणतो मिनु देहम्।। नगपृथ्वीविमानानि, मिनु प्रमाणाङ्गुलेनेति ॥] उक्तोपपतिप्रदर्शिका च भाष्यगाथा यथा-"अप्पत्तकारि नयणं, मणो य, नयणस्स बिसयपरिमाणं । आयंगुलेण लक्खं, अइरित्तं जोयणाणं तु ॥ ३४॥" [अप्राप्तकारि नयनं मनश्च, नयनस्य विषयपरिमाणम् । आत्मागुलेन लक्षमतिरिक्त योजनानां तु ॥ ] इति ॥ ननु " उस्सेहपमाणओ मिणे देहं" इतिवचनादेहस्य तावदुच्छ्याङ्गुल (योनितः पाठः) मतिज्ञानविषयमाननिरूपणप्रस्तावेऽङ्गलभेदत्रिकस्य तद्गोचर स्य च प्रदर्शनम्। Fox PW And Penciale Only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy