________________
Sara Kendra
Achatya Sas
s
Gym
सविवरणं श्रीज्ञाना
प्रकरणम्॥
BALKALANCERABASABREAKER
प्रमाणत्वं सिद्धमेव, देहग्रहणस्योपलक्षणत्वात्तत्रस्थमिन्द्रियं तद्विषयश्च गृह्यत इति चक्षुषस्तद्विषयस्य चोच्छ्याङ्गुलप्रमाणमेयत्वे| नात्मागुलेन नयनविषयपरिमाणकथनमयुक्तमिति चेत्,न, देहग्रहणस्योपलक्षणार्थत्वास्वीकारेण देहस्यैवोच्छ्याङ्गुलप्रमाणमेयत्वेनेन्द्रियविषयपरिमाणस्यात्मागुलेनैव मेयत्वात्, तदुक्तं भाष्यकृता "नणु भणियमुस्सयंगुल-पमाणओ जीवदेहमाणाइ ।। देहपमाणं चिय तं, न उ इंदियविसयपरिमाणं ॥३४॥" [ननु भणितमुछ्या -गुलप्रमाणतो जीवदेहमानानि ॥ देहप्रमाणमेव तद्, न विन्द्रियविषयपरिमाणम् ] इति, युज्यते चेन्द्रियविषयपरिमाणमात्माङ्गुलेनैव, न तु उच्छ्याब्लेन, यतः पश्चार्धपञ्चमधनु:शतादिप्रमाणानां भरतादीनां चायोध्यादिनगर्यः स्कन्धावारश्चात्माङ्गुलेन द्वादशयोजनायामतया सिद्धान्ते निीताः, भरतचक्रवाद्यात्माङ्गुलं च प्रमाणामुलं तद् उच्छ्याङ्गुलात्सहस्रगुणं " उस्सेहंगुलमेगं हवइ पमाणंगुलं सहस्सगुणं" इति वचनात्, ततश्चायोध्यादिनगर्यः स्कन्धावारश्च उत्सेधाङ्गुलेन पुनरनेकानि योजनसहस्राणि भवन्ति, एवञ्चायुधशालादिषु ताडितभेर्यादिशब्दश्रवणं सर्वेषामिन्द्रयविषयस्योछ्याङ्गुलमेयत्वपक्षे न प्रामोति, यतः श्रोत्रं "चारसहिं जोअणेहिं, सोयं अभिगिण्हए सई" इत्यादिवचनात् द्वादशभ्य एव योजनेभ्यः समागतं शब्दं शृणोति न परतः, उक्तपक्षे च एतानि द्वादशयोजनानि किलोच्छ्याङ्गुलेन मीयन्ते, अत उच्छ्याङ्गुलनिष्पन्नेभ्योऽनेकयोजनसहस्रेभ्यः समागतं भेर्यादिशब्द कथं श्रोत्रं गृह्णीयात्, इष्यते | च भरतादिनगरीस्कन्धावारेषु तच्छ्रवणम्,अत आत्माङ्गुलेनैवेन्द्रियाणां विषयपरिमाणं नोत्सेधाङ्गुलेनेतिसिद्धम् , तदुक्तं भाष्यकृता "जं तेण पंचधणुसयनराइ-विसयववहारवोच्छेओ ।। पावइ सहस्सगुणियं, जेण पमाणंगुलं तत्तो ॥ ३४२॥" [यत्तेन पञ्चधनुःशतनरादिविषयव्यवहारव्यवच्छेदः ॥ प्रामोति सहस्रगुणितं, येन प्रमाणागुलं ततः॥] इति ।।
RABIRE
| (योजितः पाठः)तुतीयस्तरङ्गः देहम्योत्सेघाङ्गलप्रभा
णत्वादेहस्थत्वेनेन्द्रियाणां तहि
षयस्य च | तन्मेयत्व
मेवोचितमित्यारेकाया युक्त्यादिभिरपाकरणम् ॥ ॥७३॥
Fat PW
And Penal Use Only