Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra

View full book text
Previous | Next

Page 235
________________ बोज्ञान केवलज्ञान विन्दु अकरणम्॥ एवानयोरिति । एते च व्याख्यातारस्तीर्थकराशातनाया अभीरवः तीर्थकरमाशातयन्तो न विभ्यतीति यावत् । एवं हि नि:सामान्यस्य निर्विशेषस्य वा वस्तुनोऽभावेन न किञ्चिजानाति केवली न किश्चित्पश्यतीत्यधिक्षेपस्यैव पर्यवसानात् । न चान्य निरूपणे केवलज्ञानतरमुख्योपसर्जनविषयतामपेक्ष्योभयग्राहित्वेऽप्युपयोगक्रमाविरोधः, मुख्योपसर्जनभावेनोभयग्रहणस्य क्षयोपशमविशेषप्रयोज्यत्वात् , केवलज्ञाने छद्मस्थज्ञानीययावद्विषयतोपगमेऽवग्रहादिसङ्कीर्णरूपप्रसङ्गाद्, उक्तसूत्रस्य तु न भवदुक्त एवार्थः, किं त्वयं, हैदर्शनोपयोग. 'केवलीमा रत्नप्रभा पृथिवीं यैराकारादिभिः समकं तुल्यं जानाति, न तैराकारादिभिस्तुल्यं पश्यतीति किमेवं ग्राह्यं १, हंता-एवमि विषये युगपत्यनुमोदना, ततो हेतौ पृष्टे सति तत्प्रतिवचनं भिन्नालम्बनप्रदर्शकं तज्ज्ञानं साकारं भवति यतो दर्शनं पुनरनाकारमित्यतो | दुपयोगद्वयभिन्नालम्बनवितौ प्रत्ययाविति' टीकाकृतः । अत्र यद्यपि जं समयं इत्यत्र जं इति अम्भावः प्राकृतलक्षणात् , यत्कृतमित्यत्र जं बादि-नदकयमिति प्रयोगस्य लोकेऽपि दर्शनादिति वक्तुं शक्यते, तथापि तृतीयान्तपदवाच्यैराकारादिभिर्खप्ततृतीयान्तसमासस्थयत्पदार्थस्य भेदवादिमसमकपदार्थस्य चान्यूनानतिरिक्तधर्मविशिष्टस्य रत्नप्रभायां भिन्नलिङ्गत्वादनन्वय इति यत् समकमित्यादिक्रियाविशेषणत्वेन तेनोक्तस्व्याख्येयम् । रत्नप्रभाकर्मकाकारादिनिरूपितयावदन्यूनानतिरिक्तविषयताकज्ञानवान् न तादृशतावदन्यूनानतिरिक्तविषयताकदर्श- त्रार्थः,तद्वि. नवान् केवलीति फलितोर्थः । यदि च तादृशस्य विशिष्टदर्शनस्य निषेध्यस्याप्रसिद्धेर्न तनिषेधः "असतो णस्थि णिसेहो" (विशे. | पवारेकाम१५७४) इत्यादिवचनादिति सूक्ष्ममीक्ष्यते, तदा 'क्रियाप्रधानमाख्यातम्' इति वैयाकरणनयाश्रयणेन रत्नप्रभाकर्मकाकारा- तिविधान दिनिरूपित्यावदन्यूनानतिरिक्त विषयताकं ज्ञानं, न तादृशं केवलिकर्तृकं दर्शनमित्येव बोधः, सर्वनयात्मके भगवत्प्रवचने यथो. पपनान्यतरनयग्रहणे दोषाभावादिति तु वयमालोचयामः । हेतुयोगपद्यादपि बलेनोपयोगयोगपद्यमापततीत्याह-"केवलनाणा- १०९॥ EKAR

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254