Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra

View full book text
Previous | Next

Page 249
________________ Sh u nda Acharya ShalkattassigarsanGyanmantire श्रीज्ञान केवलज्ञान प्रकरणम् ॥ पश्यति चोभयप्राधान्येन, तस्मात्तत्केवलज्ञानं दर्शनं चाविशेषत उभयाभिधाननिमित्तस्याविशेषात्सिद्धं । मनःपर्यायज्ञानस्य तु व्यजनावग्रहाविषयार्थकप्रत्यक्षत्वेऽपि वाह्यविषये व्यभिचारेण स्वग्राह्यतावच्छेदकावच्छेदेन प्रत्यक्षत्वाभावाम दर्शन निरूपणे त्वमिति निष्कर्षः । अत्र यट्टीकाकृता "प्रमाणप्रमेययोः सामान्यविशेषात्मकत्वेऽप्यपनीतावरणे युगपदुभयस्वभावो बोधः, केवलज्ञानछमस्थावस्थायां त्वनपगतावरणत्वेन दर्शनोपयोगसमये ज्ञानोपयोगाभावादप्राप्पकारिनयनमनःप्रमवार्थावग्रहादिमतिज्ञानो दर्शनोपयोगपयोगप्राकाले चक्षुरचक्षुर्दर्शने, अवधिज्ञानोपयोगप्राक्काले चावधिदर्शनमाविर्भवति" इति व्याख्यातं तदर्धजरतीयन्यायमनुहरति, प्रसङ्गे मतिप्राचीनप्रणयमात्रानुरोधे श्रोत्रादिज्ञानात् प्रागपि दर्शनाभ्युपगमस्यावर्जनीयत्वात् , व्यञ्जनावग्रहार्थावग्रहान्तराले दर्शनानुपलम्मा है ज्ञानादिदृष्टात्तदनिर्देशाच, असङ्ख्येयसामयिकव्यञ्जनावग्रहान्त्यक्षणे "ताहे हुंति करेइ" इत्यागमेनार्थावग्रहोत्पत्तरेव भणनात् , व्यञ्जना भन्तेन तत्त्वप्रवग्रहप्राक्काले दर्शनपरिकल्पनस्य चात्यन्तानुचितत्वात् ॥ तथा सति तपेन्द्रियार्थसनिकर्षादपि निकृष्टत्वेनानुपयोगप्रसङ्गाच, रूपणं नव्यप्राप्यकारीन्द्रियजज्ञानस्थले दर्शनानुपगमे चान्यत्रापि भिन्नतत्कल्पने न किश्चित्प्रमाण, 'नाणमपुढे' इत्यादिना ज्ञानादभेदेनैव दर्श- तार्किकमतनस्वभावप्रतिपादनात, "चक्षुर्वद्विषयाख्यातिः (द्वा-१०-३०)इत्यादिस्तुतिग्रन्थैकवाक्यतयापि तथैव स्वारस्याच । छमस्थज्ञानो- निष्कर्षश्च ॥ पयोगे दर्शनोपयोगत्वेन हेतुत्वे तु चक्षुष्येव दर्शनं नान्यत्रेति कथं श्रद्धेय ? तस्माच्छीसिद्धसेनोपज्ञनब्धमते न कुत्रापि ज्ञानादर्शनस्य कालभेदः, किंतु स्वग्राह्यतावच्छेदकावच्छेदेन व्यञ्जनावग्रहाविषयीकृतार्थप्रत्यक्षत्वमेव दर्शनत्वमिति फलितम् । यदि च चाक्षुषादावपि ज्ञानसामग्रीसामर्थ्यग्राह्यवर्तमानकालायंशे मितिमात्रायंशे च न दर्शनत्वव्यवहारस्तदा विषयताविशेष एव दर्शनत्वं, स च क्वचिदंशे योग्यताविशेषजन्यतावच्छेदका, क्वचिच्च भावनाविशेषजन्यतावच्छेदका, केवले च सर्वाशे आवरण ११६॥ POHORSHIPSCIRECRUARCHSEBR Fer Private And Personal use only

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254