Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra
View full book text
________________
Sh
enda
Acharya ShalkattassigarsanGyanmantire
केवलज्ञान
श्रीज्ञान
बिन्दु
प्रकरणम् ॥ 1॥११७॥
R
भिणिबोहे, सणसद्दो हवइ जुत्तो ॥२-३२॥" जिनप्रज्ञप्तभावविषयं समूहालम्बनं रूचिरूपं ज्ञानं मुख्य सम्यग्दर्शनं तद्वासनो पनीतार्थविषयं घटादिज्ञानमपि भाक्तं तदिति तात्पर्याथैः ।। ननु सम्यग्ज्ञाने सम्यग्दर्शननियमबद्दर्शनेऽपि सम्यग्ज्ञाननियमः कथं। न स्यादित्यत्राह-"सम्मन्नाणे णियमे-ण दंसणं देसणे उ भयणिज्ज ।। सम्मन्नाणं च इम, ति अत्थओ होइ उववण्णं ॥ २-३३॥" सम्यग्ज्ञाने नियमन सम्यग्दर्शन, दर्शने पुनर्भजनीयं विकल्पनीयं, सम्यग्ज्ञानं एकान्तरुचौ न सम्भवति, अनेकान्तरुचौ तु समस्तीति । अतः सम्यग्ज्ञानं चेदं सम्यग्दर्शनं चेत्यर्थः, अर्थतः सामर्थ्य नै (र्थ्यादे)कमेवोपपमं भवति ।
तथा च सम्यक्त्वमिव दर्शनं ज्ञानविशेषरूपमेवेति नियूंढम् । (अथ ग्रन्धकृत्प्रशस्तिः ) प्राचां चाचां विमुखविषयो-न्मेषसूक्ष्मेक्षिकायां, येरण्यानी-भयमधिगता नव्यमार्गानभिज्ञाः॥
तेषामेषा समयवणिजां सम्मतिग्रन्थगाथा, विश्वासाय स्वनयविपणिप्राज्यवाणिज्यवीथी । १॥ भेदग्राही(हि) व्यवहृतिनयं संश्रितो मल्लवादी, पूज्याः प्रायः करणफलयोः सीम्नि शुद्धर्जुसूत्रम् ॥
भेदोच्छदोन्मुखमधिगतः सङ्ग्रहं सिद्धसेन-स्तस्मादेते न खलु विषमाः सूरिपक्षास्त्रयोऽपि (मी) ॥२॥ चित्सामान्य पुरुषपदभाकवलाख्ये विशेषे, तद्रूपेण स्फुटमभिहितं साद्यनन्तं यदेव ।। __ सूक्ष्मैरंशः क्रमवदिदमप्युच्यमानं न दुष्टं, तत्सूरीणामियममिमता मुख्यगौणव्यवस्था ।। ३ ।। तमोऽपगमचिजनुःक्षणभिदानिदानोद्भवाः, श्रुता बहुतराः श्रुते नयविवादपक्षा यथा ॥
तथा क इव विस्मयो भवतु सूरिपक्षत्रये, प्रधानपदवी धियां क नु दवीयसी दृश्यते ॥ ४ ॥
TOSEBERROREGERMA
निरूपणेकेवलज्ञानदर्शनयोरमिनत्वप्ररूप
कसम्मतिगाथाकदम्बो
पसंहारः | प्रशस्तौ च स्याद्वादमते नयभेदेन पक्षत्रयनिदीतापरूपण. मनेकान्तमाहात्म्यपदर्शनश्च ॥
ECHECK
131११७॥
Fer Private And Personal use only

Page Navigation
1 ... 249 250 251 252 253 254