Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra

View full book text
Previous | Next

Page 238
________________ Acharya shikatassigaran.Gyammandir A- KACREDIRECACHESEX भावपि सम्मुग्धोपलक्ष्यविषयकताशवोधस्वीकारे च 'पर्यायोऽपर्यवसित' इत्यादेरपि प्रसक्तिद्रव्यार्थतया केवळजानकेवलदर्शनयोरपर्यवसितत्वाभ्युपगमे द्वितीयक्षणेऽपि तयोः सद्भावप्रसक्तिः, अन्यथा द्रव्यार्थत्वायोगात् । तदेवं क्रमाभ्युपगमे तयोरागमविरोध इत्युपसंहरन्नाह-"संतमि केवल द-सणम्मि नाणस्स संभवोणस्थि । केवलनाणम्मि य दं-सणस्स तम्हा अनिहणाई ॥२-८॥" स्वरूपतो द्वयोः क्रमिकत्वेऽन्यतरकालेऽज्यतराभावप्रसङ्गः, तथा चोक्तवक्ष्यमाणदूषणगणोपनिपाता,तस्माद् द्वावप्युपपोगो केबलिन: स्वरूपतोऽनिधनावित्यर्थः । इत्थं ग्रन्थकृदक्रमोपयोगद्वपाम्पुपगमेन क्रमोपयोगवादिनं पर्यनुयूज्य स्वपवं दर्शयितुमाह"दसणनाणावरण-क्वए समाणम्मि कस्स पुब्बयरो(रं) ॥ होज व समओप्पाओ, हंदि दुवे णस्थि उवोगा ॥२-९॥" सामान्यविशेषपरिच्छेदावरणापगमे कस्प प्रथमतरमुत्पादो भवेत् । अन्य तरोत्पादे तदितरस्याप्पुत्पादप्रसङ्गात् , अन्यतरसामग्या अन्यतरप्रतिबन्धकत्वे चोभयोरप्यभावप्रसङ्गात् “ सब्याओ लद्धीओ सागारोवओगोवउत्तस्सेति” वचनप्रामाण्यात्प्रथमं केवल. ज्ञानस्य पश्चात्केवलदर्शनस्योत्पाद इति चेत्, न, एतद्वचनस्य लब्धियोगपद्य एव साक्षित्वादुपयोगक्रमाक्रमयोरीदासीन्यात् । योगपद्येनापि निर्वाहेऽर्थादर्शनेऽनन्तरोत्पपसिद्धः एकक्षणोत्पत्तिककेवलज्ञानयोरेकक्षणन्यूनाधिकापुष्कयोः केवलिनोः क्रमिकोपयोगद्वयधाराया निर्वाहयितुमशक्यत्वाच । अथ ज्ञानोपयोगसामान्ये दर्शनोपयोगत्वेन हेतुतेति निर्विकल्पकसमाधिरूपच्छमस्थकालीनदर्शनात् प्रथमं केवलज्ञानोत्पत्ति केवलदर्शने केवलज्ञानत्वेन विशिष्य देतत्वाच द्वितीयक्षणे केवलदर्शनोत्पतिः, ततथ ऋमिकसामग्रीद्वयसम्पच्या क्रमिकोपयोगद्वयधारानिर्वाह इति, एकक्षणन्यूनाधिकायुष्कयोस्त्वेकक्षणे केवलज्ञानोत्पपस्वीकार एवं गतिरिति चेत् ,न, "दसणपृथ्वं नाणं (२-२२)" इत्यादिना तथाहेतुत्वस्य प्रमाणाभावेन निरसनीयत्वात् , उत्पन्नस्य केवलज्ञानस्य निरूपणे केवलज्ञान दर्शनयोगपयोगाक बादिमतेन कमवादिमतं निरस्य ज्ञानदर्शनयोः के वलिन्यैक्यमिति स्क सिद्धान्त मर्थनमेकक्षणन्धिमा युर्टष्टान्तेन कमपक्षनि रामश्च। For And Penal Use Only

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254