SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Acharya shikatassigaran.Gyammandir A- KACREDIRECACHESEX भावपि सम्मुग्धोपलक्ष्यविषयकताशवोधस्वीकारे च 'पर्यायोऽपर्यवसित' इत्यादेरपि प्रसक्तिद्रव्यार्थतया केवळजानकेवलदर्शनयोरपर्यवसितत्वाभ्युपगमे द्वितीयक्षणेऽपि तयोः सद्भावप्रसक्तिः, अन्यथा द्रव्यार्थत्वायोगात् । तदेवं क्रमाभ्युपगमे तयोरागमविरोध इत्युपसंहरन्नाह-"संतमि केवल द-सणम्मि नाणस्स संभवोणस्थि । केवलनाणम्मि य दं-सणस्स तम्हा अनिहणाई ॥२-८॥" स्वरूपतो द्वयोः क्रमिकत्वेऽन्यतरकालेऽज्यतराभावप्रसङ्गः, तथा चोक्तवक्ष्यमाणदूषणगणोपनिपाता,तस्माद् द्वावप्युपपोगो केबलिन: स्वरूपतोऽनिधनावित्यर्थः । इत्थं ग्रन्थकृदक्रमोपयोगद्वपाम्पुपगमेन क्रमोपयोगवादिनं पर्यनुयूज्य स्वपवं दर्शयितुमाह"दसणनाणावरण-क्वए समाणम्मि कस्स पुब्बयरो(रं) ॥ होज व समओप्पाओ, हंदि दुवे णस्थि उवोगा ॥२-९॥" सामान्यविशेषपरिच्छेदावरणापगमे कस्प प्रथमतरमुत्पादो भवेत् । अन्य तरोत्पादे तदितरस्याप्पुत्पादप्रसङ्गात् , अन्यतरसामग्या अन्यतरप्रतिबन्धकत्वे चोभयोरप्यभावप्रसङ्गात् “ सब्याओ लद्धीओ सागारोवओगोवउत्तस्सेति” वचनप्रामाण्यात्प्रथमं केवल. ज्ञानस्य पश्चात्केवलदर्शनस्योत्पाद इति चेत्, न, एतद्वचनस्य लब्धियोगपद्य एव साक्षित्वादुपयोगक्रमाक्रमयोरीदासीन्यात् । योगपद्येनापि निर्वाहेऽर्थादर्शनेऽनन्तरोत्पपसिद्धः एकक्षणोत्पत्तिककेवलज्ञानयोरेकक्षणन्यूनाधिकापुष्कयोः केवलिनोः क्रमिकोपयोगद्वयधाराया निर्वाहयितुमशक्यत्वाच । अथ ज्ञानोपयोगसामान्ये दर्शनोपयोगत्वेन हेतुतेति निर्विकल्पकसमाधिरूपच्छमस्थकालीनदर्शनात् प्रथमं केवलज्ञानोत्पत्ति केवलदर्शने केवलज्ञानत्वेन विशिष्य देतत्वाच द्वितीयक्षणे केवलदर्शनोत्पतिः, ततथ ऋमिकसामग्रीद्वयसम्पच्या क्रमिकोपयोगद्वयधारानिर्वाह इति, एकक्षणन्यूनाधिकायुष्कयोस्त्वेकक्षणे केवलज्ञानोत्पपस्वीकार एवं गतिरिति चेत् ,न, "दसणपृथ्वं नाणं (२-२२)" इत्यादिना तथाहेतुत्वस्य प्रमाणाभावेन निरसनीयत्वात् , उत्पन्नस्य केवलज्ञानस्य निरूपणे केवलज्ञान दर्शनयोगपयोगाक बादिमतेन कमवादिमतं निरस्य ज्ञानदर्शनयोः के वलिन्यैक्यमिति स्क सिद्धान्त मर्थनमेकक्षणन्धिमा युर्टष्टान्तेन कमपक्षनि रामश्च। For And Penal Use Only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy