SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Acharya shikailassimarsanGyammandir श्रीज्ञान IN प्रकरणम् ॥ ११०॥ RecGAR होइ ॥२-७" साद्यपर्यवसिते केवलज्ञानदर्शने सूत्रे प्रोक्त, क्रमोपयोग त द्वितीपसमये तयोः पर्यवसानमिति कृतोपर्यवसिक्ता। केवलज्ञान तेन सूत्राशातनाभीरुभिः क्रमोपयोगवादिभिस्तदपि द्रष्टव्यं । चोऽप्यर्थः । न केवलं "केवली गं भंते इमं रयणप्पभं पुढवि' निरूपजे इत्याधुक्तसूत्रयथाश्रुतार्थानुपपत्तिमात्रमिति भावः । न च द्रव्यापेक्षयाऽपर्यवसितत्वं समाधेयं, द्रव्यविषयप्रश्नोत्तरा श्रुतेः । न च केवलज्ञान'अर्पितानर्पितसिद्धे इति तत्वार्थ (५२०३१) सूत्रानुरोधेन द्रव्यार्पणयाऽश्रुतयोरपि तयोः कल्पन युक्तं,अन्यथा पर्यायाणामुत्पाद- दर्शनयोः विगमात्मकत्वाद् भवतोऽपि कथं तयोरपर्यवसानतेति पर्यनुयोज्यम?, यद्धर्मावच्छिन्ने क्रमिकत्वप्रसिद्धिः तद्धर्मावच्छिन्ने ऽपयेवसि साधनन् तत्वान्वयस्य निराकक्षित्वात् , अन्यथा ऋजुत्ववक्रत्वे अपर्यवसिते इति प्रयोगस्यापि प्रसङ्गात् , मम तु रूपरसात्मकैकद्रव्यवद क्रम स्थितिक भाषिभिन्नोपाधिकोत्पादगिमात्मकत्वेऽपि केवलिद्रव्याव्यतिरेकतस्तयोरपर्यवसितत्वं नानुपपन्नम् । अथ पर्यायत्वावच्छेदकधर्म- नापि युगक विनिर्मोकेण शुद्धद्रव्यार्थादेशप्रवृत्तः क्रमैकान्तेऽपि केवलयोरपर्यवसितत्वमुपपत्स्यते, अत एव पर्यायद्रव्ययोरादिष्टद्रव्यपर्यायत्वं दुपयोगव्यक सिद्धान्त गीयते । तत्तदवच्छेदकविनिर्मोकस्य विवक्षाधीनत्वादिति चेत्, किमयमुक्तधर्मविनिर्मोकस्तत्तत्पदार्थतावच्छेदकविशिष्टयो स्थापन । रभेदान्वयानुपपत्त्या शुद्धद्रव्यलक्षणया, उत उक्तधर्मस्य विशेषणत्वपरित्यागेनोपलक्षणत्वमात्रविवक्षया ?। आधे आद्यपद एवं लक्षणायां शुद्रव्यं शुद्धात्मद्रव्यं वाऽपर्यवसितमित्येव बोधः स्यात् , सादित्वस्यापि तत्रान्वयप्रवेशे तु केवलिद्रव्यं साद्यपर्यवसितमित्याकारक एव, उभयपदलक्षणायां तु शुद्धद्रव्यविषयको निर्विकल्पक एव बोध इति केवलज्ञानदर्शने साबपर्यवसिते इति बोधस्य कथमप्यनुपपचिः । अन्त्ये च केवलत्वोपलक्षितात्मद्रव्यमात्रग्रहणे तत्र सादित्वान्वयानुपपत्तिः, केवलिपर्यायग्रहणे च नवविधोपचारमध्ये 'पर्याये पर्यायोपचार' एवाश्रयणीयः स्यादिति समीचीनं द्रव्यार्थादेशसमर्थनं । नियतोपलक्ष्यतावच्छेदकरूपा-12 ११०॥ Fox And Pence Only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy