Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra
View full book text
________________
S
a
kanda
Acharya ShaikailassigarsanGyanmanttire
म
वरणिज्जे, जुञ्जह स(सु)वियत्तमविअत् ॥३-११॥" ज्ञानस्य हि व्यक्ततारूपं, दर्शनस्य पुनरव्यक्तता । न च क्षीणावरणेऽर्हति व्यक्तताऽव्यक्तते युज्यते,ततः 'सामान्यविशेषज्ञेयसंस्पश्युभयैकस्वभाव एवायं केवलिप्रत्यया', न च ग्राह्यद्वित्वाद्वाहकद्वित्वमिति सम्भावनापि युक्ता, केवलज्ञानस्य ग्राह्यानन्त्येनानन्ततापचेः, विषयभेदकृतो न ज्ञानभेद इत्यभ्युपगमे तु दर्शनपार्थक्ये का प्रत्याशा, आवरणद्वयक्षयादुभयै कस्वभावस्यैव कार्यस्य सम्भवात् । न चैकस्वभावप्रत्ययस्य शीतोष्णस्पर्शवस्परस्परविभिन्न स्वभावद्वयविरोधः, दर्शनस्पर्शनशक्तिद्वयात्मकैकदेवदत्तवत्स्वभावद्वयात्मकैकप्रत्ययस्य केवलिन्याविरोधात् । ज्ञानत्वदर्शनत्वधर्माभ्यां ज्ञानदर्शनयोर्मेदः, न तु धर्मिभेदेनेति परमार्थः । अत एव तदावरणभेदेऽपि स्याद्वाद एव, तदुक्तं स्तुती ग्रन्थकृतव (निश्चयद्वात्रिंशिका) "चक्षुर्दशनविज्ञानं, परमाणाचौष्ण्यरौक्ष्यवत् । तदावरणमप्येकं, न वा कार्यविशेषतः ॥ ८॥" इति । परमाणावुष्णरूक्षस्पर्शद्वयसमावेशवच्चाक्षुषे ज्ञानत्वदर्शनत्वयोः समावेश इत्यर्थः । इत्थं च चाक्षुषज्ञानदर्शनावरणकर्मापि परमार्थत एक, कार्यविशेषत उपाधिभेदतो वा नैकमिति सिद्धम् । एवमवधिकेवलस्थलेऽपि द्रष्टव्यम् । तदाह-"चक्षुर्वद्विषयाख्याति-वधिज्ञानकेवले ॥शेषवृत्तिविशेषात्तु, ते मते ज्ञानदर्शने ॥३०॥ इति"। चक्षुर्वचाक्षुषवद्विषयाख्यातिः स्पृष्टज्ञानाभावः अस्पृष्टज्ञाने इति यावत्, भावाभावरूपे वस्तुन्यभावत्वाभिधानमपि दोषानावहं, शेषा वृत्तयोऽस्पृष्टज्ञानानि ताभ्यो विशेषः, स्पृष्टताविशेपेण वक्ष्यमाणरीत्या स्पृष्टाविषयवृत्तित्वव्यङ्गयेन, तस्माचे अवधिकेवले ज्ञानपदेन दर्शनपदेन च वाच्ये इत्येतदर्थः ।। क्रमाक्रमोपयोगद्वयपक्षे भगवतो यदापद्यते तदाह-" अद्दिष्टुं अण्णायं, च केवली एव भासइ सया वि।। एगसमयम्मि हंदी, वयणविगप्पो ण संभवइ।।२-१२॥" आद्यपक्षे झानकालेऽदृष्टं,दर्शनकाले चाज्ञातं, द्वितीयपक्षे च सामान्यांशेऽज्ञातं विशेषांशे चादृष्टं,एवमुक्तप्रकारेण केवली सदा
-ря-х-хххаха
केवलज्ञाननिरूपणे ज्ञानदर्शनयोळसाऽव्यक्तरूपत्वेन भेदवाश्मितं वेविलिनि तद
नुपपत्तिप्र
दर्शनेन
४निराकृतम् ॥
पस
Fat PW
And Penal Use Only

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254