Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra

View full book text
Previous | Next

Page 242
________________ S a kanda Acharya ShatkadassigaisanGyanmantire DESCRed यदुक्तं तत्राक्षेपमुट्टय समाधत्ते-" भण्णइ जह चउनाणी, जुज्जइ णियमा तहेव एवं पि । भण्णइ ण पंचनाणी, जहेव अरहा तद्देयं केवल जानपि ।।२-१५॥" भण्यते आक्षिप्यते यथा क्रमोपयोगप्रवृत्तोऽपि मत्यादिचतुर्सानी तच्छक्तिसमन्वयादपर्यवसितचतुर्तानी निरूपणे ॐ ज्ञातदृष्टभाषी ज्ञाता द्रष्टा च नियमेन युज्यते । तथैतदप्येकत्ववादिना यदपर्यवसितत्वादिक्रमोपयोगे केवलिनि प्रेयते, तदपि साव- पयोगक्रम दिककेवलज्ञानदर्शनशक्तिसमन्वयादुपपद्यत इत्यर्थः । भण्यतेज़ोत्तरं दीयते-यथैवाईन्न पश्चज्ञानी, तथैवैतदपि क्रमवादिना वादिविहियदुच्यते, 'भेदतो ज्ञानवान् दर्शनवांश्च,' तदपि न भवतीत्यर्थः । मत्याद्यावरणक्षयेऽप्येकदेशग्राहिणो मतिज्ञानादेरिव, दर्शनावरण- तस्य दोषोक्षयेऽपि तादृशदर्शनस्य केवलिनि भेदेनानुपपत्तेरिति भावः । इयांस्तु विशेष:-यदभेदेनापि केवलज्ञाने दर्शनसंज्ञा सिद्धान्तसम्मता, ४.द्धारस्य सान तु मतिज्ञानादिसंज्ञेति, तत्र हेतू अन्वर्थोपपत्त्यनुपपत्ती एव द्रष्टव्ये । अयं च प्रौढिवादः, वस्तुतः क्रमवादे यदा जानाति तदा क्षेपं परिपश्यतीत्यादरनुपपत्तिरेव, आश्रयत्वस्यैवाख्यातार्थत्वात् । लब्धेस्तदर्थत्वे तु घटादर्शनवेलायामपि घर्ट पश्यतीतिप्रयोगप्रसङ्गात्, हरगं घटदर्शनलब्धेस्तदानीमपि विद्यमानत्वात् । चक्षुष्मान् सर्व पश्यति, न त्वन्ध' इत्यादौ त्वगत्या लब्धेर्योग्यताया वाऽऽल्यातार्थत्वमभ्युपगम्यत एव, न तु सर्वत्राप्ययं न्यायः, अतिप्रसङ्गात् । न च सिद्धान्ते विना निक्षेपविशेषमप्रसिद्धार्थे पदवचिरवधायेते, षट्षष्टिसागरोपमस्थितिकत्वादिकमपि मतिज्ञानादेर्लब्ध्यपेक्षयैवेति दुर्वचं, एकस्या एव क्षयोपशमरूपलब्धेस्ताव कालमनवस्थानात् , द्रव्याद्यपेक्षया विचित्रापरापरक्षयोपशमसन्तानस्यैव प्रवृत्युपगमात् । किं त्वेकजीवावच्छेदेनाज्ञानाविरि क्तविरोधिसामग्र्यसमवहितषट्षष्टिसागरोपमक्षणत्वच्याप्यस्वसजातीयोत्पत्तिकत्वे सति तदधिकक्षणानुत्पत्तिकस्वसजातीयत्वरूप | तत्पारिभाषिकमेव वक्तव्यं, एवमन्यदप्यूह्यम् । क्रमेण युगपद्धा परस्परनिरपेक्षस्वविषयपर्यवसितज्ञानदशेनोपयोगी केवलिन्पसा SHKURTESHIRRSPRUCHSCREECHIRSASCASAR T ROCIRCResult Fat PW And Penal Use Only

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254