Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra

View full book text
Previous | Next

Page 231
________________ She Mal a kanda www.katuatith.oro नीबानबिन्दु विन .१०७॥ नित्यनुमितावपि उभयसमाजादंशे प्रत्यक्षानुमित्यात्मकतापचेश्च । अथ मनस इव शब्दस्य परोक्षापरोक्षज्ञानजननस्वभावामी *केवलज्ञानकाराददोषः, मनस्त्वेन परोक्षज्ञानजनकता, इन्द्रियत्वेन चापरोक्षज्ञानजनकतेत्यस्ति मनस्यवच्छेदकभेद इति चेत्, शब्दस्यापि निरूपणे विषयाजन्यज्ञानजनकत्वेन वा ज्ञानजनकत्वेन वा परोक्षज्ञानजनकता योग्यपदार्थनिरूपितत्वम्पदार्थाभेदपरशब्दत्वेन चापरोक्षज्ञान वेदान्तिमजनकतति कथं नावच्छेदकभेदः । धार्मिकस्त्वमसीत्यादौ व्यभिचारवारणाय निरूपितान्तं विशेषणं, इतरत्र्यावयं तु स्पष्टमेव । तखण्डने पुएतच्च 'दशमस्त्वमसि' 'राजा त्वमसि' इत्यादिवाक्याद्दशमोऽहमस्मि राजाहमस्मीत्यादिसाक्षात्कारदर्शनात्कल्प्यते, नाई नब्रह्मापरोदशम इत्यादिभ्रमीनवृचरत इत्थमेव सम्भवात् । साक्षात्कारिभ्रमे साक्षात्कारिविरोधिज्ञानत्वेनैव विरोधित्वकल्पनात् । न च क्षज्ञानजनतत्र वाक्यात्पदार्थमात्रोपस्थितौ मानसः संसर्गबोध इति वाच्यम्, सर्वत्र वाक्ये तथा वक्तुं शक्यत्वेन शब्दप्रमाणमात्रोच्छेदप्र कत्वस्य शसङ्गादिति चेत्, मैवम्, दशमस्त्वमसीत्यादौ वाक्यात्परोक्षज्ञानानन्तरं मानसन्मानान्तरस्यैव भ्रमनिवर्तकत्वकल्पनात्, धार्मिकस्त्व ब्दे व्यवस्थामसीत्यादौ विशेष्यांशस्य योग्यत्वादेव योग्यपदार्थनिरूपितेत्यत्र योग्यपदार्थतावच्छेदकविशिष्टत्यस्यावश्यवाच्यत्वेन महावा ४ पनपक्षे वेदाक्यापि तत्पदार्थतावच्छेदकस्यायोग्यत्वेनापरोक्षज्ञानासम्भवाच, अयोग्यांशत्यागयोग्यांशोपादानाभिमुखलक्षणावत्वमेव योग्य- | पदार्थत्वमित्युक्तौ च धार्मिकस्त्वमसीत्यादावपि शुद्धापरोक्षविषयत्वे तथावर्तकविशेषणदानानुपपचिः,तथा च योग्यलक्ष्यपरत्वग्रहे | न्त्याशङ्कोउदाहरणस्थानदौलम्यं । अयं च विषयोऽस्माकं पर्यायविनिर्मोकेण शुद्धद्रव्यविषयतापर्यवसायकस्य द्रव्यनयस्येत्यलं ब्रह्मवादेन ॥ न्मूलिता ॥ किच त्वम्पदार्थाभेदपरशब्दत्वेनापरोक्षज्ञानजनकत्वोक्तौ 'यूयं राजान' इत्यतोऽखिलसम्बोध्यविशेष्यकराजत्वप्रकारकापरोक्षशाब्दापचिा, तत्र तादृशमानसाभ्युपगमे चान्यत्र कोऽपराधः । एतेन" एकवचनान्तत्वम्पदार्थग्रहणेऽपि न निस्तारः,"एकस्मिन्नेव ॥१०७॥ AM

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254