Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra
View full book text
________________
S
a
kanda
Acharya ShatkadassigaisanGyanmantire
दिना-"प्रार्थनाप्रतिघाताभ्यां, चेष्टन्ते द्वीन्द्रियादयः॥ मनःपर्यायविज्ञान, युक्तं तेषु न चान्यथा ॥१॥" इति । न चैवं | ज्ञानस्य पञ्चविधत्वविभागोच्छेदादुत्सूत्रापत्तिा, व्यवहारतश्चतुर्विधत्वेनोक्ताया अपि भाषाया निश्चयतो द्वैविध्याभिघानवनय - विवेकेनोत्सूत्राभावादिति दिक् (इत्याहुः)॥ इतिमन:पर्यायज्ञानप्ररूपणम् ॥ | "सर्वविषयं केवलज्ञानम् ॥"सर्वविषयत्वं च सामान्यधर्मानवच्छिन्ननिखिलधर्मप्रकारकत्वे सति निखिलधर्मिविषयत्वम् । | प्रमेयवदिति ज्ञाने प्रमेयत्वेन निखिलधर्मप्रकारकेऽतिव्याप्तिवारणायानवच्छिन्नान्तं, केवलदर्शनेतिव्याप्तिवारणाय सत्यन्तं, विशेष्यभागस्तु पर्यायवाद्यभिमतप्रतीत्यसमुत्पादरूपसन्तानविषयकनिखिलधर्मप्रकारकज्ञाननिरासार्थः । वस्तुतो "निखिलजेयाकारवर केवलज्ञानत्व" । केवलदर्शनाभ्युपगमे तु तत्र निखिलदृश्याकारवचमेव",न तु निखिलनेयाकारवचमिति नातिव्याप्तिान च प्रतिस्वं केवलज्ञाने केवलज्ञानान्तरवृत्तिस्वप्राकालविनष्टवस्तुसम्बन्धिवर्तमानत्वाद्याकाराभावाइसम्भव:, स्वसमानकालीननिखिलजेयाकारववस्य विवक्षणात् । न च तथापि केवलज्ञानग्राह्ये आद्यक्षणवृत्तित्वप्रकारकत्वावच्छिन्नविशेष्यताया द्वितीयक्षणे नाशो, द्वितीयक्षणवृत्तित्वप्रकारकत्वावच्छिन्नविशेष्यतायाश्चोत्पादः, इत्थमेव ग्राह्यसामान्यविशेष्यताध्रौव्यसम्भेदेन केवलज्ञाने त्रैलक्षण्यमुपपादितमित्येकदा निखिल याकारवचासम्भव एवेति शङ्कनीयम् , समानकालीनत्वस्य क्षणगर्भवे दोषाभावात् , अस्तु वा निखिल याकारसङ्क्रमयोग्यतावचमेव लक्षणं,प्रमाणंच तत्रज्ञानत्वमत्यन्तोत्कर्षववृत्ति, अत्यन्तापकर्षववृत्तित्वात् परिमागत्ववद्'इत्याद्यनुमानमेव । न चाप्रयोजकत्वं ज्ञानतारतम्यस्य सर्वानुभवसिद्धत्वेन तद्विश्रान्तेरत्यन्तापकर्षोत्कर्षाम्यां विनासम्भवात् । न चेन्द्रियाश्रितज्ञानस्यैव तरतमभावदर्शनाचत्रैवान्त्यप्रकर्षों युक्त इत्यपि शक्कनीयं, अतीन्द्रियेऽपि मनोबाने शास्त्रार्थावधारणरूपे शास्त्रभावना
केवलज्ञान
निरूपणे तडक्षणाना
मुपदर्शनं तत्रातिव्याप्त्यादिदोपोद्धारश्र केवलज्ञाने प्रमाणोपदर्शनश्च ॥
KARO
Fat PW
And Penal Use Only

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254