Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra

View full book text
Previous | Next

Page 218
________________ S a kanda Acharya ShaikailassigarsanGyanmanttire CIM COPERHOREOGURUKUL इति वाच्यम्, तदवान्तरबैजात्यावच्छिन्नहेतुगवेषणायामपि कर्मण्येव विश्रामात् । किं चाभ्यासजनितप्रसरत्वात्प्रतिसंख्याननिवर्तनीयत्वाच्च न कफादिहेतुकत्वं रागादीनाम् । एतेन 'शुक्रोपचयहेतुक एव रागो नान्यहेतुक इत्याद्यपि चिरस्तम् , अत्यन्तस्त्रीसेवापरस्य क्षीणशुक्रस्यापि रागोद्रेकदर्शनात् , शुक्रोपचयस्य सर्वस्वीसाधारणाभिलाषजनकत्वेन कस्यचित् कस्याश्चिदेव रागोद्रेक इत्यस्यानुपत्तश्चेप। न चासाधारण्ये रूपमेव हेतुः, तद्रहितायामपि कस्यचिद्रागदर्शनात् । न च तत्रोपचार एव हेतुः, द्वयेनापि विमुक्तायां रागदर्शनात् । तस्मादभ्यासदर्शनजनितोपचयपरिपाकं कर्मैव विचित्रस्वभावतया तदा तदा तत्तत्कारणापेक्षं तत्र तत्र रागादिहेतुरिति प्रतिपत्तव्यम् । एतेन 'पृथिव्यम्बुभ्यस्त्वे रागा, तेजोवायुभूयस्त्वे द्वेषः, जलवायुभ्यस्वे मोह इत्यादयोऽपि प्रलापा निरस्ताः, तस्य विषयविशेषापक्षपातित्वादिति दिक् । कर्मभूतानां रागादीनां सम्यग्ज्ञानक्रियाभ्यां क्षयेण वीतरागत्वं सर्वज्ञवं चानाविलमेव। शौद्धोदनीयास्तु-"नरात्म्यादिभावनैव रागादिक्लेशहानिहेतुः, नैरात्म्यावगतावेवात्मात्मीयाभिनिवेशाभावेन रागद्वेपोच्छेदात् संसारमूलनिवृत्चिसम्भवात्,आत्मावगतौ च तस्य नित्यत्वेन तत्र स्नेहात्तन्मूलतृष्णादिना क्लेशानिवृत्तेः।। तदुक्तम्-"य:पश्यत्यात्मानं,तत्रास्याहमिति शाश्वतः स्नेहः।। स्नेहात्सुखेषु तृष्यति,तृष्णा दोषांस्तिरस्कुरुते ॥शा गुणदर्शी परितृप्य-त्यात्मनि तत्साधनान्युपादत्ते ।। तेनात्माभिनिवेशो, यावत्तावच्च संसारः ॥२॥ इति"। ननु यद्येवमात्मा न विद्यते, किंतु पूर्वापरक्षगाटतानुसन्धाना: पूर्वहेतुप्रतिबद्धा ज्ञानक्षणा एव तथा तथोत्पद्यन्त इत्यम्युपगमस्तदा परमार्थतो न कश्चिदुपकार्योपकारकस्वभाव इति कयमुच्यते "भगवान् सुगतः करुणया सकलसचोपकाराय देशनां कृतवान्" इति,क्षणिकत्वमपि यद्येकान्तेन, तर्हि तचवेदी क्षणोऽनन्तरं विनष्टः सन्न कदाचनाप्य भूयो भविष्यामीति जानानः किमर्थ मोक्षाय यतत इति?,अत्रोच्यते-"भगवान् हि प्राचीनावस्थायां सकलमपि जगदाखितं केवलज्ञाननिरूपणे शु क्रोपचया४ादीनां रागा दिहेतुत्कप्रतिक्षेप -- रात्यादिभावनाया रागादिक्षवहेतुत्वमितिबौद्धभतोपक्रमः॥ Cle Fat PW And Penal Use Only

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254