________________
S
a
kanda
Acharya ShaikailassigarsanGyanmanttire
CIM
COPERHOREOGURUKUL
इति वाच्यम्, तदवान्तरबैजात्यावच्छिन्नहेतुगवेषणायामपि कर्मण्येव विश्रामात् । किं चाभ्यासजनितप्रसरत्वात्प्रतिसंख्याननिवर्तनीयत्वाच्च न कफादिहेतुकत्वं रागादीनाम् । एतेन 'शुक्रोपचयहेतुक एव रागो नान्यहेतुक इत्याद्यपि चिरस्तम् , अत्यन्तस्त्रीसेवापरस्य क्षीणशुक्रस्यापि रागोद्रेकदर्शनात् , शुक्रोपचयस्य सर्वस्वीसाधारणाभिलाषजनकत्वेन कस्यचित् कस्याश्चिदेव रागोद्रेक इत्यस्यानुपत्तश्चेप। न चासाधारण्ये रूपमेव हेतुः, तद्रहितायामपि कस्यचिद्रागदर्शनात् । न च तत्रोपचार एव हेतुः, द्वयेनापि विमुक्तायां रागदर्शनात् । तस्मादभ्यासदर्शनजनितोपचयपरिपाकं कर्मैव विचित्रस्वभावतया तदा तदा तत्तत्कारणापेक्षं तत्र तत्र रागादिहेतुरिति प्रतिपत्तव्यम् । एतेन 'पृथिव्यम्बुभ्यस्त्वे रागा, तेजोवायुभूयस्त्वे द्वेषः, जलवायुभ्यस्वे मोह इत्यादयोऽपि प्रलापा निरस्ताः, तस्य विषयविशेषापक्षपातित्वादिति दिक् । कर्मभूतानां रागादीनां सम्यग्ज्ञानक्रियाभ्यां क्षयेण वीतरागत्वं सर्वज्ञवं चानाविलमेव। शौद्धोदनीयास्तु-"नरात्म्यादिभावनैव रागादिक्लेशहानिहेतुः, नैरात्म्यावगतावेवात्मात्मीयाभिनिवेशाभावेन रागद्वेपोच्छेदात् संसारमूलनिवृत्चिसम्भवात्,आत्मावगतौ च तस्य नित्यत्वेन तत्र स्नेहात्तन्मूलतृष्णादिना क्लेशानिवृत्तेः।। तदुक्तम्-"य:पश्यत्यात्मानं,तत्रास्याहमिति शाश्वतः स्नेहः।। स्नेहात्सुखेषु तृष्यति,तृष्णा दोषांस्तिरस्कुरुते ॥शा गुणदर्शी परितृप्य-त्यात्मनि तत्साधनान्युपादत्ते ।। तेनात्माभिनिवेशो, यावत्तावच्च संसारः ॥२॥ इति"। ननु यद्येवमात्मा न विद्यते, किंतु पूर्वापरक्षगाटतानुसन्धाना: पूर्वहेतुप्रतिबद्धा ज्ञानक्षणा एव तथा तथोत्पद्यन्त इत्यम्युपगमस्तदा परमार्थतो न कश्चिदुपकार्योपकारकस्वभाव इति कयमुच्यते "भगवान् सुगतः करुणया सकलसचोपकाराय देशनां कृतवान्" इति,क्षणिकत्वमपि यद्येकान्तेन, तर्हि तचवेदी क्षणोऽनन्तरं विनष्टः सन्न कदाचनाप्य भूयो भविष्यामीति जानानः किमर्थ मोक्षाय यतत इति?,अत्रोच्यते-"भगवान् हि प्राचीनावस्थायां सकलमपि जगदाखितं
केवलज्ञाननिरूपणे शु
क्रोपचया४ादीनां रागा
दिहेतुत्कप्रतिक्षेप -- रात्यादिभावनाया रागादिक्षवहेतुत्वमितिबौद्धभतोपक्रमः॥
Cle
Fat PW
And Penal Use Only