Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra
View full book text
________________
S
a
kanda
Achatya Sas
s
Gym
मशान
४
प्रकरणम् ॥ ॥१०१॥
CLICADAINIK
पश्यस्तदुहिधीर्षया नैरात्म्यक्षणिकत्वादिकमवगच्छन्नपि तेषामुपकार्यसत्त्वानां निष्क्लेशक्षणोत्पादनाय प्रयतते, ततो जातसकलजगत्साक्षात्कारः समुत्पत्रकेवलज्ञानः पूर्वाहितकृपाविशेषसंस्कारात् कृतार्थोऽपि देशनायां प्रवर्तते, अधिगततत्तात्पर्याश्च स्वसन्ततिगतविशिष्टक्षणोत्पत्तये मुमुक्षवः प्रवर्तन्ते,"इति न किमप्यनुपपन्नमित्याहुः तदखिलमज्ञानविलसितम् ।आत्माभावे वन्धमोक्षाघेकाधिकरणत्वायोगात्। न च सन्तानापेक्षया समाधिः,तस्यापि क्षणानतिरेके एकत्वासिद्धेः, एकत्वे चद्रव्यस्यैव नामान्तरत्वात्, सजातीयक्षणप्रबन्धरूपे सन्ताने च न कारकव्यापार इति समीचीनं मुमुक्षुप्रवृत्त्युपपादनम् । अथाक्लिष्टक्षणेऽक्लिष्टक्षणत्वेनोपादानत्वमिति सजातीयक्षणप्रबन्धोपपत्तिः, बुद्धदेशितमार्गे तु तत्प्रयोजकत्वज्ञानादेव प्रवृत्तिरिति चेत्,न, एकान्तवादेऽनेन रूपेण निमित्तत्वमनेन रूपेण चौपादानत्वमिति विभागस्यैव दुर्वचत्वात् । अक्लिष्टक्षणेऽक्लिष्टक्षणत्वेनैवोपादानत्वे आद्याक्लिष्टक्षणस्यानुत्पत्तिप्रसङ्गादन्त्यक्लिष्टक्षणसाधारणस्य हेतुतावच्छेदकस्य कल्पने च क्लिष्टक्षणजन्यतावच्छेदकेन साकाजन्यजनकक्षणप्रबन्धकोटावेकैकक्षणप्रवेशपरित्यागयोर्विनिगमकाभावाच । एतेन 'इतरव्यावृत्त्या शक्तिविशेषेण वा जनकत्वम् इत्यप्यपास्तम् । न चैतदनन्तरमहमुत्पन्नमेतस्य चाहं जनकमित्यवगच्छति क्षणरूपं ज्ञानमिति न भवन्मते कार्यकारणभावा, नापि तदवगमः, ततो याचितकमण्डनमेतदेकसन्ततिपतितत्वादेकाधिकरणं बन्धमोक्षादिकमिति । एतेन उपादेयोपादानक्षणानां परस्परं वास्यवासकभावादुत्तरोत्तरविशिष्टविशिष्टतरक्षणोत्पत्तेः मुक्तिसम्भव' इत्यप्यपास्तम्, युगपद्धाविनामेव तिलकुसुमादीनां वास्यवासकभावदर्शनात् । उक्तश्च-"वास्यचासकयोश्चैव-मसाहित्यान्न वासना ।। पूर्वक्षणैरनुत्पन्नो, वास्यते नोत्तरक्षणः ॥१॥इति"। कल्पितशुद्धक्षणैकसन्तानार्थितयैव मोक्षो. पाये सौगतानां प्रवृत्तिः, तदर्थैव च सुगतदेशनेत्यभ्युपगमे च तेषां मिथ्यादृष्टित्वं,तत्कल्पितमोक्षस्य च मिथ्यात्वं स्फुटमेव, अधिक
ROGROCERes
केवलज्ञान
निरूपणे निरुक्तबौद्धमतस्य खण्ड. नं बौद्धमते आत्माऽभावे बन्धमोक्ष
काधिकरण्यासम्भवः कार्यकारणभावाद्यसम्भवश्च।
Fat PW
And Penal Use Only

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254