Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra

View full book text
Previous | Next

Page 226
________________ S a kanda Acharya ShatkadassigaisanGyanmantire बृहन्तं वेदेनैव यद्वेदितव्यम्" इत्याधुभयविधश्रुत्यनुसारेणेत्थ कल्पनात् "फलव्याप्यत्वमेवास्य, शास्त्रकृद्भिर्निवारितम्।।"ब्रह्मण्यज्ञाननाशाय, वृत्तिव्याप्तिरपेक्षिता ॥१॥” इति कारिकापामपि फलपदं चैतन्यमात्रपरमेव द्रष्टव्यं, प्रमाणजन्यान्तःकरणवृत्यमिव्यक्तचैतन्यस्य शास्त्रे फलत्वेन व्यवड़ियमाणस्य ग्रहणे तद्वयाप्यताया अन्वयव्यतिरेकाम्यां जडत्वापादकत्वे ब्रह्मण इव साक्षिमास्यानामपि जडत्वानापत्तेः, चैतन्यकर्मता तु चिद्भिन्नत्वावच्छेदेन सर्वत्रैवेति सैव जडत्वप्रयोजिका, न च वृत्तिविषयत्वेऽपि चैतन्यविषयत्वं नियतं वृत्तेश्चिदाकारगर्भिण्या एवोत्पत्तेः, तदुक्तम्-"वियद्वस्तुस्वभावानु-रोधादेव न कारणात् ।। वियत्सम्पूर्णतोत्पत्ती कुम्भस्यैवं द(ह)शा धियाम् ॥१॥ घटदुःखादिहेतुत्वं, धियो धर्मादिहेतुतः॥ स्वतः सिद्धार्थसम्बोध-व्याप्तिर्वस्त्वनुरोधतः ॥२॥ इति," तथा च जडत्वं दुर्निवारमिति वाच्यम्, वृत्युपरक्तचैतन्यस्य स्वत एव चैतन्यरूपत्वेन तद्वयाप्यत्वाभावात् , फले फलान्तरानुत्पत्तस्तद्भिनानां तु स्वतो भानरहितानां तद्वयाप्तेरवश्याश्रयणीयत्वाद् इत्यादि" मधुसूदनाक्तमप्यपास्तम्, वृत्तिविषयताया अपि निर्धर्मके ब्रह्मण्यसम्भवात्, कल्पितविषयतायाः स्वीकारे च कल्पितप्रकारताया अपि स्वीकारापत्तेः, उभयोरपि शानभासकसाक्षिभास्यत्वेन चैतन्यानुपरजकत्वाविशेषात्, ज्ञानस्य स्वविषयानिवर्तकत्वेन प्रकारानिवृत्तिप्रसङ्गभयस्य च विषयताद्यनिवृत्तिपक्ष इव धर्मधर्मिणोर्जात्यन्तरात्मकभेदाभेदसम्बन्धाश्रयणेनैव सुपरिहरत्वात्, कृतान्तकोपस्त्वेकान्तवादिनामुपरि कदापि न निवर्तत इति तत्र का प्रतिकारः । यदि च दृग्विषयत्वं ब्रह्मणि न वास्तवं, तदा सकृद्दर्शनमात्रेणात्मनि घटादाविव गपगमेऽपि द्रष्टुत्वं कदापि नापतीत्यु(त्याधु)क्तं न युज्यते । तथा च-"सकृत्प्रत्ययमात्रेण,घटद्भासते तदा।स्वप्रकाशोऽयमात्मा किं,घटवच्च न भासते ॥शास्वप्रकाशतया किंते,तबुद्धिस्तत्त्ववेदनम् । बुद्धिधक्षणनाश्येति, चोयं तुल्यं घटादिषु ॥२॥ घटादौ निश्चिते बुद्धिर्नश्यत्येव यदा घटः॥ केवलज्ञाननिरूपणे के रान्तिमतलVण्डने बह णि पञ्चदशीवचनतो त्तिविषयत्व व्यवस्थापिकाया मधु सूदनोळे खण्डनम्॥ Fat PW And Penal Use Only

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254