Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra

View full book text
Previous | Next

Page 213
________________ S a kanda Achatya Sas s Gym पाव श्रीज्ञान- "मनोमात्रसाक्षात्कारि मनःपर्यायज्ञानम्।" न च तादृशावधिज्ञानेऽतिव्याप्तिः,मनःसाक्षात्कारिणोऽवधेःस्कन्धान्तर- मनःपर्या | स्यापि साक्षात्कारित्वेन तादृशावधिज्ञानासिद्धेन च मनस्त्वपरिणतस्कन्धालोचितं बाह्यमप्यर्थ मनःपर्यायज्ञानं साक्षात्करोतीति बज्ञाननिअवारणम्॥ तस्य मनोमात्रसाक्षात्कारित्वमसिद्धमिति वाच्यम्, मनोद्रव्यमात्रालम्बनतयैव तस्य धर्मिग्राहकमानसिद्धत्वात् , बाह्यार्थानां रूपणे त॥९८BC तु मनोद्रव्याणामेव तथारूपपरिणामान्यथानुपपत्तिप्रसूतानुमानत एव ग्रहणाभ्युपगमाव। आह च भाष्यकार:-" जाणइ बज्झे- लक्षणेऽतिगुमाणेणं ति"(गा.८१४)वाशार्थानुमाननिमित्तकमेव हि तत्र मानसमचक्षुर्दर्शनमङ्गीक्रियते,यत्पुरस्कारेण सूत्रे मनोगव्याणि जानाति व्याप्त्यादिपश्यति चैतदिति व्यवहियते । एकरूपेऽपि ज्ञाने द्रव्याद्यपेक्षक्षयोपशमवैचित्र्येण सामान्यरूपमनोद्रव्याकारपरिच्छेदापेक्षया दोषोद्धारः पश्यतीति, विशिष्टतरमनोद्रव्याकारपरिच्छेदापेक्षया च जानातीत्येवं वा व्याचक्षते । आपेक्षिकसामान्यज्ञानस्यापि व्यावहारि- मनःपर्यावकावग्रहन्यायेन व्यावहारिकदर्शनरूपत्वात् । निश्चयतस्तु सर्वमपि तज्ज्ञानमेव, मनःपर्यायदर्शनानुपदेशादिति द्रष्टव्यम् । नव्यास्तु ज्ञानस्वाक्बाह्यार्थाकारानुमापकमनोद्रव्याकारग्राहकं ज्ञानमवधिविशेष एव, अप्रमत्तसंयमविशेषजन्यतावच्छेदकजातेखधित्वव्याप्याया एव विज्ञानत्व कल्पनाधर्मि(कल्पनात)इति न्याया। इत्थं हि जानाति पश्यतीत्यत्र दृशेरवधिदर्शनविषयत्वेनैवोपपत्तो लक्षगाकल्पनगौरवमपि परि- मेवेतिनहृतं भवति । सूत्रे भेदाभिधानं च धर्मभेदाभिप्रायम् । यदि सङ्कल्पविकल्पपरिणतद्रव्यमात्रग्राह्यभेदात्तग्राहकं ज्ञानमतिरिक्तमित्यत्र व्यमतस्योनिर्वन्धस्तदा द्वीन्द्रियादीनामपीष्टानिष्टप्रवृत्तिनिवृत्तिदर्शनात्तजनकसूक्ष्मसङ्कल्पजननपारणतद्रव्यावषयमपि मनःपर्यायज्ञानमभ्यु पदर्शनम् ॥ | पगन्तव्यं स्यात् ,चेष्टाहेतोरेव मनसस्तद्ग्राह्यत्वात्। न च तेन द्वीन्द्रियादीनां समनस्कतापतिः, कपर्दिकासचया धनित्वस्येव,एकया |गवा गोमचस्येव(वा),सक्ष्मेण मनसा समनस्कत्वस्यापादयितुमशक्यत्वात् , तदिदमभिप्रेत्योक्तं निश्चयद्वात्रिंशिकायां महावा-12 1.॥९८॥ SARPURWA NA Fat PW And Penal Use Only

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254