Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra
View full book text
________________
Actiarva srul Kalassiansun Cranmandir
ShiMatiavr-Jain Arashna.kendra
RECE
skG
परिणामः कदाचिद्विशिष्टगुणप्रतिपल्या कदाचित्र तामन्तरेणैव स्यात्, भवप्रत्ययगुणप्रत्ययभेदेन तस्य द्वैविध्योपदर्शनात् ।। मनःपर्यायज्ञानावरणीयस्य तु विशिष्टसंयमाप्रमादादिप्रतिपच्चावेव तथास्वभावानामेव बन्धकाले तेषां बन्धनात, चक्षुर्दर्शनावरणादेरपि तत्चदिन्द्रियपर्याप्त्यादिघटितसामय्या तथापरिणामः । मतिश्रुतावरणाचक्षुर्दशनावरणान्तरायप्रकृतीनां तु सदैव देशघातिनामेव रसस्पर्धकानामुदयो न सर्वघातिनां, ततः सदैव तासामौदयिकक्षायोपशमिको भावौ सम्मिश्री प्राप्येते, न केवल औदयिक इति उक्तं पञ्चसमहमूलटीकायाम् । एतच्च तासां सर्वघातिरसस्पर्घकानि येन तेनाध्यवसायेन देशघातीनि कर्तुं शक्यन्ते इत्वम्युपगमे सति उपपद्यते, अन्यथा बन्धोपनीतानां मतिज्ञानावरणादिदेशघातिरसस्पर्धकानामानिवृत्तिबादराद्धायाः संख्येयेषु भागेषु गतेष्वेव सम्भवातदवोग मतिज्ञानाद्यभावप्रसङ्गा, तदभावे च तबललभ्यतदवस्थालाभानुपपत्तिरित्यन्योऽन्याश्रयापातेन मतिज्ञानादीनां मूलत एवाभावप्रसङ्गात् । एवं मतिश्रुताज्ञानाचक्षुर्दर्शनादीनामपि क्षायोपञ्चमिकत्वेन भणनात्सर्वघातिरसस्पर्धकोदये तदलामाद्देशघातिरसस्पर्धकानां चार्वागबन्धादध्यवसायमात्रेण सर्वघातिनो देशघातित्वपरिणामानभ्युपगमे सर्वजीवानां तल्लामानुपपचिरिति भावनीयम् । ननु यदि येन तेनाध्यवसायेनोक्तरसस्पर्धकानां सर्वघातिनां देशघतितया परिणामस्तदाग्दिशाय । तद्वन्ध एव किं प्रयोजनमिति चेत्, तरिक प्रयोजनक्षतिभिया सामग्री कार्य नार्जयंतीति वक्तुमध्यवसितोऽसि ? । एवं हि पूर्णे प्रयोजने दृढदण्डनुबं चक्रं न भ्राम्येत्, तस्मात्प्रकृते हेतुसमाजादेव सर्वघातिरसस्पर्घकबन्धौपयिकाभ्यवसायेन तद्धन्धे तत्तदध्यवसायेन सर्वदा तदेशघातित्वपरिणामे च बाधकामावः। तदेवं ज्ञानावरणदर्शनावरणान्तरायाणां विपाकोदयेऽपि क्षयोपशमोऽविरुद्ध इति स्थितम् । मोहनीयस्य तु मिथ्या
क्षयोपशमप्रक्रियायां चमत्यावर
रणादीनां सर्वघातिरसस्पर्धकान्यपि देशघातितयैवोपभुज्यन्ते तत्र च परकृतारेका तत्परिहारश्च ॥
C
MALAUGUAR
RECAREE

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254