Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra

View full book text
Previous | Next

Page 209
________________ S a kanda Achatya Sas s Gym सविवरणं ६ भीवाना र्णव BANKA प्रकरणम्॥ ॥९६॥ सप्तौ प्रामाभ्रमेजतनिमिचो रजताकार, संवृतशुक्त्याकारायाः समुपाचरजताकारायाः शुक्तरेव तत्रालम्बनखात, प्रमायां तु रजतनिमित्त ण्यामामाइत्याकारतथात्वस्य, परतास्वतोग्रहाभ्यां 'प्रामाण्याप्रामाण्ययोस्तदनेकान्त' इति-प्राचां वाचामपि विमर्शः कान्त एवेति द्रष्टव्यम् । INण्ययोः स्वन्यायाभियुक्ता अपि "यथाऽभावलौकिकप्रत्ययस्तद्धर्मस्य प्रतियोगितावच्छेदकत्वमवगाहमान एकतर्मविशिष्टस्य प्रतियोगित्व 13 तस्त्वपरतमवगाहते, तथा ज्ञानलौकिकसाक्षात्कारोऽपि तद्धर्मस्य विशेष्यताधवच्छेदकत्वमवगाहमान एव तद्धर्मविशिष्टस्य विशेष्यतादि त्वानेकान्तकमवगाहत इति इदन्त्वविशिष्टस्यैव विशेष्यत्वमवगाहेत, इदन्त्वस्य विशेष्यतावच्छेदकत्वात्, न तु रजतत्वादिविशिष्टस्य, स्योपसंहारः, रजतत्वादेरतथात्वाद, इत्थं नियमस्तु लौकिके। तेनोपनयवशादलौकिकतादृशसाक्षात्कारेऽपि न क्षतिः" इति वदन्तो विनोपनयं अपायस्य प्राथमिकानुव्यवसायस्य प्रामाण्याग्राहकत्वमेवाहुः । यदेव च तेषामुपनयस्य कृत्यं तदेवास्माकमीहायाः साध्यमिति कुन प्रसङ्गेन । निरूपण प्रकृतमनुसरामः । एताववग्रहहाख्यौ व्यापारोंशी, ईहानन्तरमपाया प्रवर्तते 'अयं घट एवेति,' अत्र चासत्यादिजनित तस्योत्तरक्षयोपशमवशेन यावानीहितो धर्मस्तावान् प्रकारीभवति, तेनैकत्रैव 'देवदत्तोऽयं ब्राह्य गोय' 'पाचकोऽयं इत्यादिप्रत्ययमेदोपप विशेषावचिः। इत्थं च रूपविशेषान्मणिः पद्मराग इत्युपदेशोचरमपि तदाहितवासनावतो रूपविशेषाद् 'अनेन परागेग भवितव्यम्' इतीहो गमापेक्षया चरमेव 'अयं पद्मराग' इत्यपायो युज्यते, उक्तोपदेशः पद्मरागपइवाच्यत्वोपमितावेवोपयुज्यते । अयं पद्मराग इति तु सामान्यावग्रहे | व्यावहारिहाक्रमेणैवेति नैयायिकानुयायिनः । घट इत्यपायोत्तरमपि यदा किमयं घटा सौवर्णो माों वेत्यादिविशेषजिज्ञासा प्रवर्तते, काग्रहत्वतदा पाश्चात्यापायस्योत्तरविशेषावगमापेक्षया सामान्यालम्बनत्वाद्वथावहारिकावग्रहत्वं, ततः सौवर्ण एवायमित्यादिरपाया, प्रदर्शनम् ॥ तत्राप्युत्तरोत्तरविशेषजिज्ञासायां पाश्चात्यस्य पाश्चात्यस्य व्यावहारिकावग्रहत्वं द्रष्टव्यम् । जिज्ञासानिवृत्तौ त्वन्त्यविशेषज्ञानमवाय क Fat PW And Penal Use Only

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254