Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra

View full book text
Previous | Next

Page 202
________________ S a kanda Achatya Sas s Gym BAPERCEDUCARE प्यकार:-"तु समुच्चयवयणाओ, काई साइंदिओवलद्वी वि । मई एवं सइ सोउ-गहादिओ होति मईभेया॥१२३॥"(ज्ञानाना०प० श्रोत्रेन्द्रियो१३) अपवादमाह-मुक्त्वा द्रव्यश्रुतं पुस्तकपत्रादिन्यस्ताक्षररूपं,तदाहितायाः शब्दार्थपोलोचनात्मिकायाः शेषेन्द्रियोपलब्धेरपि पलब्धेः श्रुश्रुतत्वात् । अक्षरलाभश्च यः शेषेष्वपीन्द्रियेषु शब्दार्थपर्यालोचनात्मकः, न तु कालः, तस्येहेहादिरूपत्वात्, तमपि मुक्वेति सोपस्कार | तत्वं द्रव्यव्याख्येयम् । नन्वेवं शेषेन्द्रियेषप्यक्षरलाभस्य श्रुतत्वोक्त श्रोत्रेन्द्रियोपलब्धिरेव श्रुतमिति प्रतिज्ञा विशीर्यत, मैत्रम्। तस्यापि श्रुतं मुक्त्वाओषेन्द्रियोपलब्धिकल्पत्वादिति बहवः। श्रोत्रेन्द्रियोपलब्धिपदेन श्रोत्रेन्द्रियजन्यव्यञ्जनाक्षरज्ञानाहिता शाब्दी बुद्धिा, द्रव्यश्रुत शेषेन्द्रियोपदेन च चक्षुरादीन्द्रियजन्यसंज्ञाक्षरज्ञानाहिता सा, अक्षरलाभपदेन च तदतिरिक्तश्रुतज्ञानावरणकर्मक्षयोपशमजनिता बुद्धिगृह्यत पलब्धेर्मतिइति सर्वसाधारणो धारणाप्रायज्ञानवृत्तिः शब्दसंसृष्टार्थाकारविशेष एवानुगतलक्षणम् । त्रिविधाक्षरश्रुताभिधानप्रस्तावेऽपि स्वमुपपादिसंज्ञान्यजनयोर्द्रव्यश्रुतत्वेन, लब्धिपदस्य चोपयोगार्थत्वेन व्याख्यानाच । तत्र चानुगतमुक्तमेव लक्षणमिति । इह गोवृषन्यायेन तम, मतिल्लात्रिविधोपलब्धिरूपभावश्रुतग्रहणमिति स्वस्माकमाभाति । अवग्रहादिक्रमवदुपयोगत्वेनापि च मतिज्ञान एव जनकता,न श्रुतज्ञाने ने अवग्रहातत्र शाब्दोपयोगत्वेनैव हेतुत्वात्, मतिज्ञाने च-"नानवगृहीतमीयते, नानीहितमपेयते, नानपेतं च धार्यते," इति क्रमनिबन्धनमन्व- १५. दीनां कायव्यतिरेकनियममामनन्ति मनीषिणः। तत्रावग्रहस्येहायां धर्मिज्ञानत्वेन, तवान्तरधर्माकारहायां तत्सामान्यज्ञानत्वेन वा। ईहा- र्यकारणयाश्च तद्धर्मप्रकारतानिरूपिततद्धमिनिष्ठसिद्धत्वाख्यविषयतावदपायत्वावच्छिन्नेतद्धर्मप्रकारतानिरूपिततद्वामिनिष्ठसाध्यत्वारूपविष- भावोपयतावदीहात्वेन,घटाकारावच्छिन्नसिद्धत्वाख्यविषयतावदपायत्वावच्छिन्ने तादृशमाध्यत्वाख्यविषयतावहिात्वन वा,धारणायांचापायस्य समान्प्रकारकानुभवत्वेन,विशिष्टभेदे समानविषयकानुभवत्वेन वा कार्यकारणभावातत्रावग्रहो द्विविधो व्यञ्जनावग्रहार्थावग्र दर्शनम् । CERICA Fat PW And Penal Use Only

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254