Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra

View full book text
Previous | Next

Page 206
________________ ShrMatiavr Jain ArachanaKendra प्रवृत्त्यौपविकनिरुक्तमामाण्यस्य ज्ञप्तौं स्वतस्त्वमेवेति प्रश्ननिगमनम्।। OMGURUCKBUSIk संशयोत्तरमिदं रजतं नवेत्येव संशयो, न तु रजतमिदं न चा, द्रव्यं रजतं न वेत्यादिरूप इति, यद्विशेष्यकयत्प्रकारकजानत्वावच्छेदेन प्रामाण्यसंशयस्तद्धर्मविशिष्ट तत्प्रकारकसंशय इति नियमादिदन्त्वेन धर्मिभानमावश्यकं,इदन्त्वरजतत्वादिना पुरोवर्तिन उपनयसत्त्वाच्च तथाभानमनुव्यवसाये दुर्वारमिति किमपरमवशिष्यते प्रामाण्ये ज्ञातुम् । न चैकसम्बन्धेन तद्वति सम्बन्धान्तरेण तत्प्रकारकज्ञानव्यावृत्तं, तेन सम्वन्धेन तत्प्रकारकत्वमेव प्रामाण्यं, तच दुग्रहमिति वाच्यं, व्यवसाये येन सम्बन्धेन रजतत्वादिकं प्रकारस्तेन तद्वतोऽनुव्यवसाये भानात् , संसर्गस्य तु तत्वेनैव भानात् । तत्प्रकारकत्वं च वस्तुगत्या तत्सम्बन्धावच्छिन्नप्रकारताकत्वमिति प्रकारताकत्वकुक्षिप्रवेशेनैव वा तदानम् । अत एवेदं रजतमिति तादात्म्यारोपव्यावृत्तये मुख्यविशेष्यता प्रामाण्ये निवेशनीयेति मुख्यत्वस्य दुहत्वमित्युक्तेरप्यनवकाशो, वस्तुगत्या मुख्पविशेष्यताया एव निवेशात , तादाल्यारोपे आरोप्यांश समवायेन प्रामाण्यसवेऽप्यक्षतेश्च । एतेन 'तद्वद्विशेष्यकत्वे सति तत्प्रकारकत्वमात्रं न प्रामाण्यं,'इमे रखरजते' 'नेमे रङ्गरजते' इति विपरीतचतुष्कभ्रमसाधारण्यात् , किं तु तद्वद्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्वं, तच्च प्रथमानुष्यवसाये दुहम्' इत्यपि निरस्तम् ।। .. वस्तुगत्या तादृशप्रकारताकत्वस्य सुग्रहत्वादेव तद्हेऽनुव्यवसायसामनघाऽसामर्थ्यस्य व्यवसायप्रतिबन्धकत्वस्प चा कल्पनमभिनिवेशेन स्वबुद्धिविडम्बनामात्र,तथाकल्पनायामप्रामाणिकगौरवात् । एतेन 'विधेयतवाऽनुव्यवसाये स्वातन्त्र्येण प्रामाण्यमाने व्यवसायप्रतिबन्धकत्वकल्पनापि' परास्ता । तत्र तद्वद्विशेष्यकतोपस्थितितदभाववाद्विशेष्यकत्वाभावोपस्थित्यादीनामुचेजकत्वादिकल्पने महागौरवात् । यदि च विशेष्यत्वादिकमनुपस्थितं न प्रकारः, तदा विशेष्यतासम्बन्धेन रजतादिमचे सति प्रकारितया रजतत्वादिमत्त्वमेव प्रामाण्यमस्तु । एतज्ज्ञानमेव लाघवात्प्रवृत्यौपयिक । तस्माज्ज्ञप्ती प्रामाण्यस्य स्वतस्त्वमेव युक्तम् । ABRSPEAK ER Fox PwAnd Personal use only

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254