Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra
View full book text
________________
ShrMatiavr Jain ArachanaKendra
Acharya Shet.KailassincarsamGyammandir
भीमान
प्रकरणम्॥
PLE
मतिज्ञानमूलोहादेमंतिज्ञानत्ववदेवाभ्युपेयम् । अत एव श्रुतज्ञानाभ्यन्तरीभूतमतिविशेषैरेव षट्स्थानपतितत्वं चतुर्दशपूर्वविदा- मप्याचक्षते सम्पदायवृद्धाः। तथा चोक्तं कल्पभाष्ये-" अरकरलंभेण समा, ऊणहिया हुंति मइविसेसेहिं । ते वि य मईविसेसा, सुअनाणभंतरे जाण ॥१॥" (विशे. गा. १४३ ज्ञानार्ण०प०१८) यदि च सामान्यश्रुतज्ञानस्य विशेषपर्यवसायकत्वमेव मतिज्ञानस्य श्रुतज्ञानाभ्यन्तरीभूतत्वमुपयोगविच्छेदेऽप्येकोपयोगव्यवहारश्च फलप्राधान्यादेवेति विभाव्यते, तदा पदार्थ चोधयित्वा विरतं वाक्यं वाक्यार्थबोधादिरूपविचारसहकृतमावृत्या विशेष बोधयदैदम्पर्यार्थकत्वव्यपदेशं लभत इति मन्तव्यम् । पर शब्दसंसृष्टार्थग्रहणव्यापृतत्वे पदपदार्थसम्बन्धग्राहकोहादिवत्तस्य कथं न श्रुतत्वम् , "शब्दसंसृष्टार्थग्रहणहेतुरुपलब्धिविशेष: (त्रिकाल 'सा)धारणसमानपरिणामः श्रुतम् ” इति नन्दीवृत्यादी दर्शनात् ॥ [ नन्दीवृत्तावयं पूर्णपाठः-तथा श्रवणं श्रुत वाच्यवाचकभावपुरस्सरीकारेण शब्दसंस्पृष्टार्थग्रहणहतुरुपलब्धिविशेषः, 'एवमाकारं वस्तु जलधारणाद्यर्थक्रियासमर्थ घट. शब्दवाच्यम् ' इत्यादिरूपतया प्रधानीकृतत्रिकालसाधारणसमानपरिणामः शब्दार्थपर्यालोचनानुसारीन्द्रियमनोनिमित्तोड़वगमविशेष इत्यर्थः] "सोइंदिओवलद्धी, होइ सुश्र सेसयं तु मइनाणं ॥ मोत्तर्ण दव्वसुधे, अस्करलंभो अ सेसेसु ॥११७॥" (ज्ञानार्ण०प०१२)इति पूर्वगतगाथायामप्ययमेव स्वरसो लभ्यते । तथा चास्या अर्थः-श्रोत्रेन्द्रियेणोपलब्धिरेव श्रुतमित्यवधारण, न तु श्रोत्रेन्द्रियेणोपलाब्धिः श्रुतमेवेति । अवग्रहादिरूपायाः श्रोत्रेन्द्रियोपलब्धेरपि मतिज्ञानरूपत्वात् । यद्भाष्यकार:"सोइंदिओवलद्धी,चव सुन उतई सुअंचेच । सोइंदिओवलद्धी,विकाई जम्हा महनाणं ॥१२२॥"(ज्ञाना०प०१३) शेष तु यच्चक्षुरादीन्द्रियोपलब्धिरूपं तन्मतिज्ञान, तुशब्दोऽनुक्तसमुच्चयार्थर, स चावग्रहादिरूपां श्रोत्रेन्द्रियोपलब्धिमपि समुचिनोति, यदभा
अनशाना लोहादेः श्रुतत्वं, ततः श्रुतज्ञानाम्क न्तरीभूतमतिविशेषेरेव पूर्वविदोषट्स्थानपतितत्वं तत्र संवादोपदर्शनश्च ॥
९२॥
Fox PW
And Personal use only

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254