SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ShrMatiavr Jain ArachanaKendra Acharya Shet.KailassincarsamGyammandir भीमान प्रकरणम्॥ PLE मतिज्ञानमूलोहादेमंतिज्ञानत्ववदेवाभ्युपेयम् । अत एव श्रुतज्ञानाभ्यन्तरीभूतमतिविशेषैरेव षट्स्थानपतितत्वं चतुर्दशपूर्वविदा- मप्याचक्षते सम्पदायवृद्धाः। तथा चोक्तं कल्पभाष्ये-" अरकरलंभेण समा, ऊणहिया हुंति मइविसेसेहिं । ते वि य मईविसेसा, सुअनाणभंतरे जाण ॥१॥" (विशे. गा. १४३ ज्ञानार्ण०प०१८) यदि च सामान्यश्रुतज्ञानस्य विशेषपर्यवसायकत्वमेव मतिज्ञानस्य श्रुतज्ञानाभ्यन्तरीभूतत्वमुपयोगविच्छेदेऽप्येकोपयोगव्यवहारश्च फलप्राधान्यादेवेति विभाव्यते, तदा पदार्थ चोधयित्वा विरतं वाक्यं वाक्यार्थबोधादिरूपविचारसहकृतमावृत्या विशेष बोधयदैदम्पर्यार्थकत्वव्यपदेशं लभत इति मन्तव्यम् । पर शब्दसंसृष्टार्थग्रहणव्यापृतत्वे पदपदार्थसम्बन्धग्राहकोहादिवत्तस्य कथं न श्रुतत्वम् , "शब्दसंसृष्टार्थग्रहणहेतुरुपलब्धिविशेष: (त्रिकाल 'सा)धारणसमानपरिणामः श्रुतम् ” इति नन्दीवृत्यादी दर्शनात् ॥ [ नन्दीवृत्तावयं पूर्णपाठः-तथा श्रवणं श्रुत वाच्यवाचकभावपुरस्सरीकारेण शब्दसंस्पृष्टार्थग्रहणहतुरुपलब्धिविशेषः, 'एवमाकारं वस्तु जलधारणाद्यर्थक्रियासमर्थ घट. शब्दवाच्यम् ' इत्यादिरूपतया प्रधानीकृतत्रिकालसाधारणसमानपरिणामः शब्दार्थपर्यालोचनानुसारीन्द्रियमनोनिमित्तोड़वगमविशेष इत्यर्थः] "सोइंदिओवलद्धी, होइ सुश्र सेसयं तु मइनाणं ॥ मोत्तर्ण दव्वसुधे, अस्करलंभो अ सेसेसु ॥११७॥" (ज्ञानार्ण०प०१२)इति पूर्वगतगाथायामप्ययमेव स्वरसो लभ्यते । तथा चास्या अर्थः-श्रोत्रेन्द्रियेणोपलब्धिरेव श्रुतमित्यवधारण, न तु श्रोत्रेन्द्रियेणोपलाब्धिः श्रुतमेवेति । अवग्रहादिरूपायाः श्रोत्रेन्द्रियोपलब्धेरपि मतिज्ञानरूपत्वात् । यद्भाष्यकार:"सोइंदिओवलद्धी,चव सुन उतई सुअंचेच । सोइंदिओवलद्धी,विकाई जम्हा महनाणं ॥१२२॥"(ज्ञाना०प०१३) शेष तु यच्चक्षुरादीन्द्रियोपलब्धिरूपं तन्मतिज्ञान, तुशब्दोऽनुक्तसमुच्चयार्थर, स चावग्रहादिरूपां श्रोत्रेन्द्रियोपलब्धिमपि समुचिनोति, यदभा अनशाना लोहादेः श्रुतत्वं, ततः श्रुतज्ञानाम्क न्तरीभूतमतिविशेषेरेव पूर्वविदोषट्स्थानपतितत्वं तत्र संवादोपदर्शनश्च ॥ ९२॥ Fox PW And Personal use only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy