Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
सविवरणं भीज्ञाना
नव
प्रकरणम् ।। 11 104 11
www.ketafirth.org
[द्वादशभ्यः श्रोत्रं, शेषाणि नवभ्यो योजनेभ्यः । गृह्णन्ति प्राप्तमर्थ - मितः परतो न गृह्णन्ति ॥] इति।। द्वादश-नवयोजनेभ्यः परतः समागतानि शब्दगन्धादिद्रव्याणि मन्दपरिणामभावेन स्वस्वज्ञानानुकूलपरिणामानासादनतो न श्रोत्रघ्राणादिविज्ञानं जनयन्ति श्रोत्रादीन्द्रियाण्यपि तथाविधसामर्थ्याभावान्न परतः समागतानि शब्दादिद्रव्याणि गृहीत्वा स्वविज्ञानं जनयन्ति, तदिदं विषयपरिमाणमुत्कृष्टत इन्द्रियाणां ज्ञेयं, जघन्येन तु नयनभिनेन्द्रियाणां असङ्ख्याततमादङ्गुला संख्येयभागादागतो विषयो ग्रहणगोचरः, तदुक्तं भाष्यकृता " दव्वाण मंदपरिणा-मयाए परओ न इंदियबलंपि ॥ अवरमसंखेज्जंगुल - भागाओ नयणवज्जाणं ।। ३४९ ।। " [ द्रव्याणां मन्दपरिणामतया, परतो नेन्द्रियबलमपि || अपरमसंख्येयांगुल भागाद् नयनवर्जानाम् ॥ ]
नयनस्य त्वतिसन्निकृष्टाञ्जनशलाकादेरग्राहकस्य जघन्येनाङ्गुलसङ्ख्ये य भागाद्विषय परिमाणनियमः, मनसस्तु मृर्तामूर्तसमस्तविषयक स्थानियमेन दूरे आसने च प्रवर्तमानस्य पुद्गलमात्र निबन्धनियतत्वाभावात्केवलज्ञानवन्नास्त्येव विषयपरिमाणम्, पुद्गलमात्रनिबन्धनियतश्रोत्रादीन्द्रियप्रभवयोर्मतिश्रुतज्ञानयोरपि विषयपरिमाणस्य सद्भावान्न ताभ्यां व्यभिचार इति बोध्यम्, तदुक्तं भाष्यकृता " संखेज्जइभागाओ, नयणस्स, मणस्स न विसयपमाणं || पोग्गलमित्तनिबन्धा-भावाओ केवलस्सेव ॥ ३५० ॥" [संख्येयभागतो नयनस्य, मनसो न विषयप्रमाणम् ॥ पुद्गलमात्रनिबन्धा - ऽभावात्केवलस्येव ॥] इति, श्रोत्रस्य प्राप्तकारित्वेऽयमपि विशेषो ज्ञेयः, यदुत, भाषकस्यान्यस्य वा भेर्यादेः समश्रेणिव्यवस्थितः श्रोता भाषक भेर्यादिसम्बन्धिनं भाषकोत्सृष्टशब्दद्रव्याणि तद्वासिताऽपान्तरालस्थद्रव्याणि चेत्येवं मिश्रं शब्दद्रव्यराशिं शृणोति न तु वासकं वास्यमेव वा केवलम् विश्रेणिव्यवस्थितः श्रोता तु भाषकोत्सृष्टशब्दद्रव्यैः भेर्यादिशन्दद्रव्यैर्वा वासितानि समुत्पन्नशब्दपरिणामानि द्रव्याण्येव शृणोति, न तु भाषकाद्यु
For Print And Personal Use Only
Acharya Shel Kailasagasun Gyanmandir
( योजित: पाठः ) तृतीयस्त रङ्गः ॥ श्रोत्रादीन्द्रियविषय परिमाणमु
त्कृष्टतो बिभागेनोपदयं जघन्येन
| तदुपदर्शितं नयनस्य तत्र विशेष:, म नसं विषय
परिमाणाsनियमः श्रो.
त्रे विशेषान्तरच ॥ 11 194 11

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254